________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
-------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सत्रांक
[६]]
AS मंटिआणं सकेकडवडेंसगाणं सचाबसरपहरणावरणभरिअजुञ्जसज्जाणं अयुसर्य रहाणे पुरओ अहाणुपुषीर संपहिम AS इति, उक्तार्थ चेदं प्राक् पद्मपरवेदिकाधिकारगतरवर्णने, नवरमा विशेषणामा बहुवचन निर्देशः कार्यः, ततः उक्त-181 19 विशेषणानां स्थानामष्टशतं पुरतो यथानुपूO सम्पस्थित । अथ पदातयः-'तयणतरं ष णं असिसत्तिकुंततोमरसूलल-18
उडभिंडमालधणुपाणिसज पाइताणी पुरओ अंहाणुपुबीए संपत्थिअंति, सतः पदात्यनीक पुरतः सम्प्रस्थितं, कीर-3 शमिस्याह-अस्यादीनि पाणौ हस्ते या तत्तथा, सज च समामादिस्वामिकायें, तत्राखादीनि प्रसिद्धानि, नवरं शक्किा-त्रिशूलं शूलं तु पकशूलं 'लउड'
तिलकुदो मिंदिपालः प्रागुक्तस्वरूप इति । अथ भरता प्रस्थितः सन् पवि यद्यत् कुर्वन् यत्रागच्छति तदाह-'तए 'मित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतसुकृतरतिदक्षा ॥ यावदमरपतिसन्निभया ऋखा प्रथितकीर्तिश्चक्ररक्षोपदिष्टमार्गोऽनेकराजवरसहस्रामुयातमागों यावत्समुद्ररवभूतामिव है
मेदिनी कुर्वन् २ सर्वा सर्वद्युस्या यावनिर्घोषनादिसेन युक्त इति गम्य, प्रामाकरनगरखेटकर्षटमडम्बयावत्पदात् । द्रोणमुखपत्तनाश्रमसम्बाधसहनमण्डितां सिमितमेदिनीकां वसुधामभिजयन् १ अध्याणि-वराणि रसानि प्रतीच्छन्
२ सदिव्यं चक्ररममनुगच्छन् योजनान्तरिताभिर्षसतिभिर्वसन् २ यत्रैव विनीता राजधानी तत्रयोपागच्छति ॥8 18 तत्रागतः सन् यदकरोत्तदाह-उबागडित्ता इत्यादि, व्यक्तं, मवरं विनीताया राजधाम्या भष्टमभक्तमित्यन्न विनी
ताधिष्ठायकदेवसाधनाय विनीतां राजधानी मनसि कुर्षन् र मष्टम परिसमापयतीत्यर्थः, नम्बिदमष्टमानुष्ठानमनर्थक
दीप अनुक्रम [१२१]
~186