________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------- मूलं [६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू
प्रत सूत्रांक [६५]]
द्वीपचात्रिचन्द्रीया चिः ॥२५५।।
दीप
खंडगष्पवायगुहाए वाहिणिलस्स दुबारस्स कवाडा. सयमेव महया २ कोंचारवं करेमाणा २ सरसरस्सगाई ठाणाई परोसकिस्था, तए | ३वक्षस्कारे णं से मरहे राया चक्करयणदेसियमग्गे जाव खंडगप्पवायगुहाओ दक्निणिल्लेणं दारेणं णीणेइ ससिब्ब मेहंधयारनिवहाओ (सूत्र६५) खण्डप्रपा'तए णमित्यादि, ततो-गङ्गादेवीसाधनानन्तरं तद्दिव्यं चक्ररलं गङ्गाया देव्या अष्टाहिकायां महिमायां निवृत्तायां |
ताधिपतृ
तमालसासत्यामायुधगृहशालातः प्रतिनिष्कामति यावत्पदादन्तरिक्षप्रतिपन्नपदादिपरिग्रहः गङ्गाया महानद्याः पश्चिमे कूले
धनं निर्गदक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयातं चाप्यभवत् , ततः स भरतो राजा चक्ररतं पश्यतीत्यादिकं तावद्वकव्यं ॥ यावत्खण्डप्रपातगुहायामागच्छतीति पिण्डाः , सवों कृतमालवक्तव्यता-तमित्रागुहाधिपसुरवक्तव्यता नेतव्या-ज्ञात-18 व्येत्यर्थः, नवरं नाव्यमालको नृत्तमालको वा देवो गुहाधिपः प्रीतिदानं 'से' तस्य आलङ्कारिकभाण्डं-आभरणभृतभाजनं कटकानि च शेष-उक्तविशेषातिरिकं सर्व तथैव-सत्कारसन्मानादिकं कृतमालदेवतावद्वक्तव्यं यावदष्टा| हिका, अथ दाक्षिणात्यगङ्गानिष्कुटसाधनाधिकारमाह-'तए ण'मित्यादि, ततः-खण्डप्रपातगुहापतिसाधनानन्तरं स भरतो राजा नाव्यमालकस्य देवस्याष्टाहिकायां पूर्णायां सुषेणं सेनापति शब्दयति, शन्दयित्वा च 'जाव सिन्धुगमोति यावत्परिपूर्णः 'एवं बयासी-गच्छाहि णं भो देवाणुप्पिआ! सिन्धुप'इत्यादिकः सिन्धुगम:-सिन्धुनदीनिष्कुटसाधन- २५५|| पाठो गङ्गाभिलापेन नेतन्यः यावद् गङ्गाया महानद्याः पौरस्त्यं निष्कुटं-गङ्गायाः पश्चिमतो वहन्त्या सागरेण पूर्वतः|| परिक्षेपकारिणा गिरिभ्यां दक्षिणतो वैताम्येन उत्तरतो लघुहिमवता कृता या मर्यादा-व्यवस्था तया सह वर्त्तते यत्त-18
अनुक्रम [१०४]
JistilentineTAL
~165