________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], --------------------- ---------------------------------- मूलं [६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
[६१]
गाथा:
चिकटू पंजलिउडा पायवडिओ मरहे राय सरणं विति । तए 4 से मरहे राया तेसिं आवाडचिलायाणं अम्गाई पराई रयणाई परिच्छति २ ता ते आवाडचिलाए एवं क्यासी-गच्छह णं भो तुम्मे ममं बाहुच्छायापरिग्गहिया णिन्भया णिरुधिग्गा सुईसुहेणं परिवसह, गस्थि मे कत्तोकि मयमस्थिन्तिक सकारेइ सम्माणेइ सकारेत्ता सम्माणेचा पडिक्सिज्जेइ । तए णं से भरहे राया सुसेणं सेणावई सहावेइ २त्ता एवं वयासी-गच्छाहि णं मो देवाणुप्पिआ! दोचपि सिंधूए महागईए पञ्चत्थिमं णिक्खुढं ससिंधुसागरगिरिमेरागं समविसमणिक्सुखाणि अ ओअवेहि २ ता अग्गाई वराई रयणाई पडिच्छाहि २ चा मम एअमाणत्ति खिप्पामेव पञ्चत्पिाहि जहा दाहिणिलस्स ओयवर्ण सहा सर्व भाणिअई जाव पचणुभषमाणा विहरंति (सूत्र ६१) 'तएणं तस्स मरहस्स रण्णो सत्तरच मित्यादि, ततः समुद्गकभूततयाऽवस्थानानन्तरं तस्य भरतस्य राज्ञः सप्त-1 रात्रे परिणमति सति अयमेतद्पो यावत्सङ्कल्पः समुदपद्यत, तमेव प्रादुर्भावयन्नाह-'केस 'मित्यादि, कः एप भोः सैनिकाः अप्रार्थितप्रार्थकादिविशेषणविशिष्ठो यो मम अस्यामेतद्रूपायां यावद्दिन्यायां देवानामिव ऋद्धिर्देवस्य वा-राज्ञ ऋद्धिदेवर्धितस्यां सत्यां एवं दिव्यायां देवद्युतौ दिव्येन देवानुभावेन देवानुभागेन वा देवानामिव योऽनुभागोऽनुभावो | वा-प्रभावस्तेन सह लब्धायां-पासायामभिसमन्वागतायां सत्या उपरि स्कन्धाचारस्य 'जुगमुसलमुटि जाति युगमसलमुष्टिप्रमाणमात्राभिर्धाराभिर्वर्ष वर्षति-पष्टिं रीति, अन्न किरातगृवाणामेवः केपाश्चिदयमुपद्रवोपक्रम इति सामा-3 ग्यतो ज्ञानेऽपि 'मानधनानी प्रणा गर्वणर्मिता गिरस्त्वंकाररेकारबहुला एय भवेयुरिति क एप इत्यादिक आको
दीप अनुक्रम [९१-९५]
~146~