________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [३], ----------------------------------------------------- मूलं [१७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१७]]
वाराधना
या वृतिः
हशदङलानि दी| यः षोडशांगुलानि विस्तीर्णः अर्दोगुलप्रमाणा श्रोणिः-वाहल्यं पिण्डो यस्य स तथा, ज्येष्ठं-उत्कृष्ट ।
३वक्षस्कारे द्वीपशा- प्रमाणं यस्य स तथा, एवंविधः सोऽसिर्भणितः, यदन्यत्रासेात्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह है | मेघमुखदेन्तिचन्द्री18| वराहा-"अंगुलशतामुत्तम ऊनः स्यात्पञ्चविंशतिः खगः।" एतयोः सङ्ख्ययोर्मध्ये मध्यम इति, उत्तरवाक्ययोजना |
वृष्टिय सू. |त प्राक कता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह-तए ण'मित्यादि, ततः आयोधनादनन्तरं स सुपेणः | ॥२३८॥
|| सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअधिद्धयपडागे किच्छप्पा-| णोवगए इति ग्राह्य, दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याहतए गं ते आवाडचिलाया सुसेणसेणावइणा हयमहिमा जाब पडिसेहिया समाणा भीआ तत्था वहिआ उविग्गा संजायभया अस्थामा अबला अवीरिआ अपुरिसकारपरकमा अधारणिजमितिकगु अणेगाई जोअणाई अवकमति २ चा एगयओ मिलायति २ चा जेणेच सिंधू महाणई तेणेव उवागच्छंति २ ता वालुआसंथारए संथरेंति २त्ता वालुआसंथारए दुरूहंति २ ता अट्ठमभचाई पगिण्हति २त्ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे सेसि कुलदेवया मेहमुद्दाणामं णागकुमारा देवा ते मणसी करेमाणा २ चिट्ठति । तए णं तेसिमावाढचिलायाणं अट्ठमभत्तंसि परिणमाणसि मेहमुहाएं णागकुमाराणं देवाणं आस
२३८॥ णाई चलंति, तए 4 ते मेहमुहा णागकुमारा देवा आसणाई चलिआई पासंति २ चा ओहिं पति २ ता आवाढचिलाए ओहिणा आभोएंति २त्ता अण्णमण्णं सहाति २ चा एवं बयासी-एवं खलु देवाणुप्पिा ! जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाढचि
eBacccccceesecomes
गाथा
दीप अनुक्रम [८१-८३]
~131