________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------------------------------------------ मलं [१७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[५७]
गाथा
का यस्य कर्मधारयसमासः, मनोऽभिरामं 'कमलामेलं णामे णमित्यादि प्राग्वद् व्याख्येयमिति । ततः स किं कृतवानि-18 त्याह-'कुवलय'इत्यादि, तदसिरलं नरपतेर्हस्ताद् गृहीत्वा स सेनानीर्यत्रैवापातकिरातास्तत्रैवोपागच्छति, उपागत्य || चापातकिरातैः सार्द्ध सम्पलग्नश्चाप्यभूयो मिति शेषः, तच्छन्दवाक्यं यच्छन्दवाक्यमपेक्षत इत्याहियते यदिति, 18 यत् किंविशिष्टमित्याह-कुवलयदलश्यामलं नीलोत्पलदलसदृशमित्यर्थः, चः समुच्चये, रजनिकरमण्डल-चन्द्रबिम्ब || तस्य निर्भ-सदृशं परिभ्राम्यमाणं यद्वर्तुलिततेजस्कत्वेन चन्द्रमण्डलाकारं दृश्यते इत्यर्थः, अथवा रजनिकरमण्डल-181 | निमें मुखे इति शेषः, शत्रुजनविना शनं, कनकरत्नमयो दण्डो-हस्तग्रहणयोग्यो मुष्टियस्य तत्तथा, नषमालिकानामकं 18 यत्पुष्पं तद्वत् सुरभिगन्धो यस्य तत्तथा, नानामणिमय्यो लता-बझ्याकारचित्राणि तासां भक्तयो-विविधरचनाताभिश्चित्रं-आश्चर्यकृत् , चा विशेषणसमुच्चये, प्रधौता-शाणोत्तारेण निष्किट्टीकृता अत एव 'मिसिमिसेंति'त्ति दीप्यमाना तीक्ष्णा धारा यस्य तत्तथा, दिव्यं खजरल-खड्गजातिप्रधानं लोकेऽनुपमान अनन्यसारंशत्वात् , तच्च पुनर्वहुगुणमस्तीति शेषः, कीदर्श-शा-वेणवः रूक्षा-वृक्षाः शृङ्गाणि महिषादीनां अस्थीमि प्रतीतानि दन्ता हस्त्यादीनां | कालायसं-लोहं विपुललोहदण्डकश्च-वरवनं हीरकजातीय तेषां भेदक, अत्र बनधमेन दुर्भेद्यानामपि भेदकत्वं कथितं, किं बहुना?-यावत्सर्वत्राप्रतिहतं, दुर्भेदेऽपि वस्तुनि अमीघशक्तिकमित्यर्थः, किं पुनर्जङ्गमानां-चराणां पशुमनुयादीनां देहेषु, अत्र यावच्छब्दो न संग्राहकः किन्तु भेदकशक्तिप्रकर्षाक्तयेऽवधिवधानः, अथ तस्य मानमाह-पश्चा
दीप अनुक्रम [८१-८३]
985090393
JinElemium
~130