________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा
प्रत सूत्रांक [४१]
श्रीजम्बू-न्धुभ्यां व्यवहितत्वान्न तद्विवक्षा, गङ्गाया महानद्याः पश्चिमायां सिन्ध्वा महानद्याः पूर्वस्यां दक्षिणार्द्धभरतस्य मध्यम-३वक्षस्कारे
तृतीयभागस्य बहुमध्यदेशभागे, अत्र-एतादृशे क्षेत्रे विनीता-अयोध्यानाम्नी राजधानी-राजनिवासनगरी प्रज्ञप्ता मयाविनीतावन्तिचन्द्रीया वृत्तिः
न्यैश्च तीर्थकृद्भिरिति, साधिकचतुर्दशाधिकयोजनशताङ्कोत्पत्तौ त्वियमुत्पत्तिः-भरतक्षेत्रं ५०० योजनानि २६ योज-राणनं सू.४१
नानि षट् ६ कला योजनैकोनविंशतिभागरूपा विस्तृतं, अस्मात् ५० योजनानि वैताब्यगिरिव्यासः शोध्यते, जातं ॥१७९॥ ४७ कलाः, दक्षिणोत्तरभरतार्द्धयोविभजनयतस्याः २३८,३ कलाः, इयतो दक्षिणार्द्धभरतव्यासात् 'उदीणदा-15
| हिणविच्छिण्णा' इत्यादिवक्ष्यमाणवचनाद्विनीताया विस्ताररूपाणि नव योजनानि शोध्यन्ते, जातं २२९पर कला, | अस्य च मध्यभागेन नगरीत्यर्द्धकरणे ११४ योजनानि अवशिष्टस्यैकस्य योजनस्यैकोनविंशतिभागेषु कलात्रयक्षेपे जाताः २२ तदर्ब ११ कला इति, तामेव विशेषणविशिनष्टि-पाईणपडीणायया' इत्यादि पूर्वापरयोर्दिशोरायता,
उत्तरदक्षिणयोविस्तीर्णा, द्वादशयोजनायामा नवयोजन विस्तीर्णा धनपतिमत्या-उत्तरदिकपालबुद्ध्या निर्माता-निर्मिः। ३ तेत्यर्थः, निपुणशिल्पिविरचितस्यातिसुन्दरत्वात् , यथा च धनपतिना निर्मिता तद् ग्रन्थान्तरानुसारेण किश्चिद् व्यक्तिIS पूर्वकमुपदश्यते, "श्रीविभो राज्यसमये, शक्रादेशान्नवां पुरीम् । धनदः स्थापयामास, रलचामीकरोत्करैः ॥ १॥ ॥१७९॥
द्वादशयोजनायामा, नवयोजन विस्तृता । अष्टद्वारमहाशाला, साऽभवत्तोरणोज्वला ॥२॥ धनुषां द्वादशशतान्युच्चै | स्त्वेऽष्टशतं तले। व्यायाम शतमेकं स, व्यधाद्वप्रं सखातिक॥३॥ सौवर्णस्य च तस्याई, कपिशीर्षावलिबभौ । मणि-HR
अनुक्रम [५४]
अत्र विनितानगरी-वर्णनं क्रियते
~13