________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
अथ तृतीयो वक्षस्कारः ॥३॥
प्रत
सूत्रांक
[४१]
अथ वर्ण्यमानस्यैतद्वर्षस्य नाम्नः प्रवृत्तिनिमित्तं पिपृच्छिषुराह-- से केणद्वेणं भंते! एवं वुञ्चई-भरहे वासे २१, गोअमा ! भरहे गं वासे वेअद्धस्स पञ्चयस्स दाहिणेणं चोइसुत्तरं जोअणसयं एगस्स य एगूणवीसइमाए जोअणस्स अवाहाए लवणसमुदस्स उत्तरेणं चोरसत्तरं जोअणसय एकारस य एगूणवीसहभाए जोअणस्स अवाहाए गंगाए महाणईए परस्थिमेणं सिंघूए महाणईए पुरथिमेणं दाहिणभरहमज्जिालतिभागरस बहुमन्मदेसभाए एत्व णं विणीआणामं रायहाणी पण्णता, पाईणपडीणायया उदीणदाहिणविच्छिन्ना दुवालसजोभणायामा णवजोअणविच्छिण्णा धणवइमतिणिम्माया चामीयरपागारा णाणामणिपञ्चवण्णकविसीसगपरिमंडिआभिरामा अलकापुरीसंकाशा पमुइयपकीलिआ पबक्सं देवलोगभूमा रिद्धिस्थिमिअसमिद्धा पमुइअजणजाणवया जाव पडिरूवा (सूत्रम् ४१)
अथ-सम्पूर्णभरतक्षेत्रस्वरूपकथनानन्तरं केनार्थेन भगवन् ! एवमुच्यते-भरतं वर्ष २१, द्विर्वचनं प्राग्वत् , भगवा-3 HO नाह-गौतम! भरते वर्षे वैताव्यस्य पर्वतस्य दक्षिणेन चतुर्दशाधिकं योजनशतमेकादश चैकोनविंशतिभागान् योज-18
नस्याबाधया-अपान्तरालं कृत्वा तथा लवणसमुद्रस्योत्तरेणं, दक्षिणलवणसमुद्रस्योत्तरेणेत्यर्थः, पूर्वापरसमुद्रयोगङ्गासि-IS
eesecsceaeeeeeeeeo
अनुक्रम [५४]
Jimilaianit
अथ तृतिय-वक्षस्कारः आरभ्यते
अथ भरतवर्षस्य नाम्न: हेतु प्रदर्श्यते
~12