________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१६]]
दीप
गहिआव्हप्पहरणा जेणेव भरहस्स रण्णो अगाणीनं तेणेव उवागच्छति २ चा भरहस्स रणो अगाणीएण प्रद्धि संपलग्गा यावि होत्या, वए णं ते आवाउचिलाया भरहस्स रण्णो अग्गाणीअं हयमहिजपवरवीरघाइभविवडिअचिंधदयपदार्ग किच्छप्पा
णोवगयं विसोदिसि पडिसेहिंति । (सूत्रं ५६). । 'तेणं कालेणं तेणं समएण'मित्यादि, तस्मिन् काले-तृतीयारकप्रान्ते तस्मिन् समये-यंत्र भरत उत्तरभरतार्द्धविजिगीषया तमिस्रातो निर्याति, उत्तरार्धभरतनाम्नि वर्षे-क्षेत्रे आपाता इति नाना किराताः परिवसन्ति, आढ्या-धनिनः हप्ता-दर्पवन्तः वित्ताः-तज्जातीयेषु प्रसिद्धाः विस्तीर्णविपुलानि-अतिविपुलानि भवनानि येषां ते तथा शयनासनानि प्रतीतानि यानानि-रथादीनि वाहनानि-अश्वादीनि आकीर्णानि-गुणवन्ति येषां ते तथा, ततः पदद्वयस्य कर्मधारयः,
बहु-प्रभूतं धन-गणिमधरिममेयपरिच्छेद्यभेदात् चतुर्विध येषां ते तथा, बहु-बहुनी जातरूपरजते-स्वर्णरूप्ये येषां ते तथा 8 ततः पदद्वयस्य कर्मधारयः, आयोगो-द्विगुणादिवृक्ष्यर्थ प्रदानं प्रयोगश्च कलान्तरं ती संप्रयुक्तौ-व्यापारितौ यैस्ते तथा, 18| विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छई वा-सविस्तारे बहुप्रकारत्वात् प्रचुरे
प्रभूते भक्तपाने-अन्नपानीये येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः गवेलका-उरभ्राः एते प्रभूता येषां ते || है तथा, ततः पदयस्य कर्मधारयः, बहुजनेनापरिभूताः, सूत्रे षष्ठी आर्षत्वात् , सूराः प्रतिज्ञातनिर्वहणे दाने वा वीराः संग्रामे | 18| विक्रान्ता-भूमण्डलाक्रमणसमर्धा विस्तीर्णविपुले-अतिविपुले बलवाहने-सैन्यगवादिके दुःखानाकुलत्वात् येषां ते तथा,
बहुषु समरेषु-सम्परायेषु, अनेन पातिभयानकत्वं सूचित, समररूपेषु संपरायेषु-युद्धेषु उब्धलक्षा-अमोपहस्ताश्चाप्य
अनुक्रम [८०]
~118~