________________
आगम
(१८)
प्रत
सूत्रांक
[ ५४ ]
दीप
अनुक्रम
[७८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [५४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
| निष्पन्नयोजनमपान्तराले मुक्त्वा कृतानीत्यर्थः, अवगाहनापेक्षयोत्सेधांगुल निष्पन्नपथधनुःशतमान विष्कम्भाणि, वृत्तत्वाद् | विष्कम्भग्रहणेनायामोऽपि तावाने वावगन्तव्यः, उत्सेधांगुलप्रमीयमाणावगाहनाकेन चक्रिणा हस्तात्तत्काकणीर लेन क्रियमाणत्वान्मण्डलानां, अयं च मण्डलावगाहः स्वस्वप्रकाश्ययोजनमध्ये एव गण्यते, अन्यथा ४९ मण्डलानामवगाहे पिण्डी| क्रियमाणे गुहाभित्योरायाम उक्त प्रमाणाधिकप्रमाणः प्रसज्येतेति, अत एव च योजनोद्योतकराणि - योजनमात्रक्षेत्रप्रकाशकानि, यवम्मण्डलान्तरालं तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः, चक्रस्य नेमिः - परिधिस्तत्संस्थानानि वृत्ता| नीत्यर्थः तथा चन्द्रमण्डलस्य प्रतिनिकाशानि - भास्वरत्वेन सदृशानि, एकोनपञ्चाशतं मण्डलानि - वृत्तहिरण्यरेखारू| पाणि, काकणीरत्नस्य सुवर्णमयत्वात्, आलिखन् २-विन्यस्यन् २ अनुप्रविशति गुहामिति प्रकरणाद् ज्ञेयं, वीप्सावचनमाभीक्ष्ण्यद्योतनार्थं, मण्डलालिखन क्रमश्चायं - गुहायां प्रविशन् भरतः पाश्चात्य पान्थजनप्रकाशकरणाय दक्षिणद्वारे पूर्वदिकपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति, ततो गोमूत्रिकान्यायेनोत्तरतः पश्चिमदिकपाटतोडुके तृतीययोजनादी द्वितीयमण्डलमालिखति, ततस्तेनैव न्यायेन पूर्वदिकपाटतोडुके चतुर्थयोजनादौ तृतीयं ततः पश्चिमदिग्भित्तौ पश्चमयोजनादौ चतुर्थं ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमं ततः पश्चिमदिग्भित्तौ सप्तमयोजनादौ षष्ठं ततः पूर्वदिग्भित्तौ अष्टमयोजनादौ सप्तमं एवं तावद् वाच्यं यावदष्टचत्वारिंशत्तममुत्तरदिग्द्वारसत्कपश्चिमदिकपाटे प्रथमयोजनादी एकोनपञ्चाशत्तमं चोत्तरदिग्द्वारसत्कपूर्वदिकपाटे द्वितीययोजनादावालिखति, एवमेकस्यां भित्तौ पच
Fur Ele&ae Cy
~ 110~
warya