________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [3], ----------------........
-------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३]
दुबारस्स कबाडे बिहादेइ २ ता जेणेव भरहे राया तेणेव उवागच्छइ २ ता जाव भरहं रायं करवलपरिग्गहि जएणं विजएणं वचाइ २ सा एवं क्यासी-विहाडिआ गं देवाणुप्पि! तिमिसगुहाए वाहिणिलस्स दुवारस्स कवाचा एभणं देवाणुष्पिआणं पिकं णिवेएमो पियं भे भवन, नए णं से भरहे राया सुसेणस्स सेणावइस्स अंतिए एअमढ सोपा निसम्म हत्तुद्दचित्तमाणदिए जाब हिअए सुसेणं सेणावई सकारेर सम्माणेइ सकारिता सम्माणित्ता कोडंबिअपुरिसे सदावर २ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! आमिसेक हस्थिरयणं परिकप्पेह हयगयरहपवर नहेब जाव अंजणगिरिकूडसण्णिभं गयवर णरवाई दूरूढे (सूत्र-५३) 'तए णं से भरहे राया अण्णया' इत्यादि, एतञ्च निगदसिद्धं, सम्बन्धसन्तत्यन्युच्छित्त्यर्थं संस्कारमात्रेण वित्रियते, ततः स भरतो राजा अन्यदा कदाचित् सुसेणं सेनापति शब्दयति-आकारयति, शब्दयित्वा चैवमवादीत्-पच्छ क्षिप्रमेव भो देवानुप्रिय! तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय-सम्बद्धौ वियोजय उदूघाटयेति-18
यावत्, ममैतामाज्ञप्तिका प्रत्यर्पय, 'तए ण'मित्यादि, अत्र भरताज्ञाप्रतिनवणादिकं मजनगृहप्रतिनिष्क्रमणान्तं 18 प्राग्वाल्याख्येयं, नवरं यत्रैव तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैव गमनाय प्रधारितवान्-गमनसङ्कल्प-18
|मकरोत. 'तए णमित्यादि, ततस्तमिनागुहागमनसङ्कल्पकरणानन्तरं तस्य सुषेणस्य बहवो राजेश्वरादयो जनाः सुषेणं 8 18| सेनापति पृष्ठतोऽनुगच्छन्ति, सर्व चात्र भरतस्य चक्ररत्नाचा चिकीर्षोरिव वाच्यं, एवं चेटीसूत्रमपि पूर्ववदेव, नवरं
किंलक्षणाश्चेव्यः ?-इङ्गितेन-नयनादिचेष्टयैव आस्तां कथनादिभिःचिन्तितं-प्रभुणा मनसि संकल्पितं यद्यत्प्रार्थितं तत्तत्
दीप
अनुक्रम
[७७]
असम, ३८
~100