________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
भलिकाविशेषः एतेषामनुवाते-आघ्रायविवक्षितपुरुषाणामनुकूलवाते बाति सति नियमानाना-याव्यमानानां 8 निर्भिद्यमानानां-नितरां-अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण वा' इति इह पुटैः परिमितानि बानि कोठादिग-8 धद्रव्याणि तान्यपि परिमेये परिमाणीपचारात् कोष्टपुटादीनील्युच्यन्ते तेषां कुचमानाना-उदूषलादिषु कुदृधमानाना रुचिजमाणाण था इति-लक्ष्णखण्डीक्रियमाणानां, एतच्च विशेषणद्वयं कोठाविद्रव्याणामवसेये, तेषां प्रायः कुट्टनमणखण्डीकरणसम्भवात् , न तु यूधिकादीना, तथा उत्कीर्यमाणानां क्षुरिकादिभिः कोष्ठाविपुटामां कोष्ठादिद्रयाणां वा उल्लिख्यमानाना, तथा विकीर्यमाणामां-इतस्ततो विप्रकीर्यमाणानां परिभुज्यमानानां परिभोगायोपयुज्यमामाना कचित् परिभाएजमाणाण वा' इति पाठः, तत्र परिभाज्यमानाना-पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानाना, तथा माण्डात्-स्थानादेकस्मादन्यज्ञाण्ड-भाजनान्तरे संहियमाणानां, उदारा:-स्फारास्ते चामनोज्ञा अपि भवम्त्यत आह| मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा-मनो हरम्ति-आत्मयतां नयन्तीति मनोहराः यससती | 18|| ममीज्ञाः, तदपि मनोहरत्वं कुत इत्याह-प्राणमनोनिवृतिकरा:-नासासचिवचेतःमुखोत्पादकाः, एवम्भूताः सर्वतः-1॥ || दिक्षु समन्ततः-सामस्त्येन गन्धा अभिनिःश्रवन्ति-जिघ्रतामभिमुखं निस्सरग्ति, एवमुक्ते शिष्यः पृच्छति-भवेदेत
प:१, भगवानाह-गौतम । नायमर्थः समर्थः, सेषां मणीनां तृणानां च इत इष्टतरकश्चैव यावन्मनापतरकशेव गन्धः || प्रज्ञप्त इति । तेसि भैते ! मणीण तणाण व केरिसए फासे पण्णते, से जहा णाम ए आइणगेइ वा रूएर वा पूरे ॥
cestoratscaesesecestaratatatstate
RECEScenecenecestoectsectseatsece
अनुक्रम
~82