________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
कारे पचव
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥२६॥
निपातः कथचिदित्येतदर्थवाची, एतदेव सविशेष जिज्ञासुः पृच्छति-से केणद्वेण'मित्यादि, सेशब्दोऽथशब्दार्थः सच प्रश्ने, केनार्थेन-केन कारणेन भदन्त! एवमुच्यते-यथा स्वाच्छाश्वती स्थादशाश्वतीति, भगवानाह-गौतम! द्रव्यार्थतया | शाश्वती, तत्र द्रव्यं सर्वत्रान्वयि सामान्यमुच्यते द्रवति-गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमिति | व्युत्पत्तेः, द्रव्यमेवार्थ:-ताविकः पदार्थः प्रतिज्ञायां यस्य न तु पर्यायाः स द्रव्यार्थःद्रव्यमानास्तित्वप्रतिपादको नयविशेषः तद्भावो द्रव्यार्थता तया-द्रव्यमानास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामुक्तरूपस्य पद्मवरवेदिकाया आकारस्य सदाभावात् , तथा वर्णपर्यायैः-कृष्णादिभिः गन्धपर्यायैः-M |सुरभ्यादिभिः रसपर्याय:-तिकादिभिः स्पर्शपर्यायैः-कठिनत्वादिभिः अशाश्वती-अनित्या, तेषां वर्णादीनां प्रतिक्षणं |कियत्कालानन्तरं याऽन्यथा अन्यथा भवनात्, अतादवस्थस्य चानित्यत्वात् , न चैवमपि भिन्नाधिकरणे नित्यत्वा| नित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोभयोरप्यसत्त्वापत्तेः, तथाहि-शक्यते वक्तुं परपरिकल्पितं द्रव्यमसत्, पर्यायव्यतिरिक्तत्वात् , बालत्वादिपर्यायशून्यवन्ध्यासुतवत्, तथा परपरिकल्पिताः पर्याया असन्तो, द्रव्यव्यतिरिक्तत्वात्, वन्ध्यासुतगतवालवादिपर्यायवत्, उक्तं च-"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः।क कदा केन किं-18 | रूपा, रटा मानेन केन वा ॥१॥" इति कृतं प्रसङ्गेन, से एएणद्वेण'मित्यायुपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-"नात्यन्तासत उत्पादो नापि सतो विद्यते विनाशो वा।" "नासतो विद्यते
secevestore
~634