________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------- मूलं [३९-४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्बूद्वीपशा- न्तिचन्द्री-
सूत्रांक
या वृतिः
[३९-४०]
॥१७॥
दीप
ण्डधोऽग्निधर्मश्चेति, अथ शेषद्विभागवक्तव्यतामाह-'तीसे णमित्यादि, तस्याः समाया मध्यमपश्चिमयोनिभागयो- वक्षस्कारे र्या, प्रथममध्यमयोरित्यत्र यथासम्भवमर्थयोजनाया औचित्येन मध्यमप्रथमयोरित्यवसेयं, अन्यथा शुद्धप्रतिलोम्याभा-18 मांसवर्जनवादानुपपत्तिः स्यादिति, अवसर्पिण्या वक्तव्यता सा भणितव्या, गतश्चतुर्थारक इति, अथ पञ्चमषष्ठावतिदेशेनाह-व्यवस्था सू. |'सुसमा' इत्यादि, सुषमा-पञ्चमसमालक्षणः कालस्तथैव-अवसप्पिणीद्वितीयारकवदिति, सुषमसुषमा-पष्ठारकः सोऽपि ॥९
त्सर्पिणीवतथैव-अवसर्पिणीप्रथमारकसदृश इत्यर्थः, कियत्पर्यन्तमत्र ज्ञेयमित्याह-यावत्पडूविधा मनुष्या अनुसत्यन्ति-संतत्या
अनुवर्तिप्यन्ति यावच्छनैश्चारिणः यावत्पदात् पद्मगन्धादयः पूर्वोक्ता एवं ग्राह्याः । गतौ पश्चमपष्ठी, तगमने || |चोत्सर्पिणी गता, तस्यां च गतायामवसर्पिण्युत्सर्पिणीरूपं कालचक्रमपि गतम् । इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुक्षयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयु. गप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां
॥१७८॥ जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानाभ्यां भरतक्षेत्रखरूपवर्णनप्रस्तावनागताव
सपिण्युत्सर्पिणीद्वयरूपकालचक्रवर्णनो नाम द्वितीयो वक्षस्कारः॥
अनुक्रम [५२-५३]
अत्र दवितिय-वक्षस्कार: परिसमाप्त:
~368