________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[३३]]
दीप
श्रीजम्प- नकपर्वते अष्टाहिका-अष्टानामहां-दिवसामां समाहारोऽष्टाहं तदस्ति पखां महिमायाँ सा अष्टाहिका तां महामहिमा |Raat द्वीपशा-1 करोति ततः शक्रस्य चत्वारो लोकपालाः सोमयमघरुणवैश्रमणनामानस्सत्पावसिषु चतुर्यु दधिमुखपर्वतेषु अष्टा-1 संहननाति न्तिचन्द्री
हिको महामहिमां कुर्वन्ति, नन्वत्र नन्दीश्वरवरादिशब्दानां कोऽन्धर्व इति', उच्यते, नन्द्या-पर्वतपुष्करिणीप्रमुख-निवाणगमया वृत्तिः
पदार्थसार्थसमझतात्यजतसमृज्या ईश्वर:-स्फातिमानन्दीश्वरः स एव मनुष्यद्वीपापेक्षया बहुतरसिद्धायतनादिसनावेन नच. २२ ॥१६॥ बरो नन्दीश्वरवर,तथा अञ्जनरलमयत्वादअनास्ततः स्वार्थे कप्रत्ययः यद्वा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः,उपमाने ||
प्रत्यया तथा दधिवदुज्वलवर्ण मुख-शिखरं रजतमयत्वाद् येषां ते तथा,पहुव्रीही कप्रत्ययः,अधेशानेन्द्रस्य नन्दीश्वरा-18
यतारवक्तव्यतामाह-ईसाण'त्ति इंशानो देवेन्द्र ओत्तराहे अञ्जनके अष्टाहिकां तस्य लोकपाला औत्तराहाजनकपरिवार-18 18|| केषु चतुर्ष दधिमुखकेषु अष्टाहिका, चमरश्च दाक्षिणात्येऽजनके तस्य लोकपाला दधिमुखकपर्वतेषु बलीन्द्रः पाश्चात्येs-18
जनके तस्य लोकपाला दधिमुखकेषु, ततस्ते बहवो भवनपत्यादयो देवा अष्टाहिकाः महामहिमा-महोत्सवभूताः कुर्व|न्तीति, बहुवचनं चात्राष्टाहिकानां सौधर्मेन्द्रादिभिः पृथक् २ क्रियमाणत्वात् , 'करित्ता इत्यादि अथाष्टाहिका महामहिमाः कृत्वा यत्रैव लोकदेशे स्वानि २-स्वसम्बन्धीनिर विमानानि यत्रैव स्वानि २ भवनानि-निवासप्रासादाः यत्रैव स्वाः ॥१६३॥ २ सभाः-सुधर्माः यत्रैव स्वकाः२-स्वसम्बन्धिनो २ माणवकनामानश्चैत्यस्तम्भाश्चैत्यशब्दार्थः प्राग्वत् तत्रैवोपागच्छन्ति । उपागत्य च वज्रमयेषु गोलकेषु समुद्केषु-वृत्तभाजनविशेषेषु जिनसक्थीनि प्रक्षिपन्तीति, सक्थिपदमुपलक्षणपरं तेन
अनुक्रम
[४६]
I
mmitrinary
~338~