________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[३०]
श्रीजम्ब-शा इत्यादिकं ३७ छवलक्षणं यथा चक्रिणां छत्ररत्नस्य ३८ दण्डलक्षणं-यट्यातपत्राऋशवेवचापवितानकुन्तध्वजचामरा- २वक्षस्कारे
द्वीपशा-राणाम् । व्यापीत १ तत्री २ मधु ३ कृष्ण ४ वणों, वर्णक्रमेणैव हिताय दण्डाः॥१॥ मन्त्रि १भू २ धन ३ कुल ४ लाद न्तिचन्द्री
पभदीक्षाच यावहा रोग ५ मृत्यु ६ जननाश्च पर्वभिः । ब्यादिभिर्द्विकविवर्द्धितैः क्रमाद्, द्वादशान्तविरतैःसमैः फलम् ॥२॥ या वृत्तिः
यात्राप्रसिद्धिः १ द्विपा विनाशो २, लाभाः ३ प्रभूता वसुधाऽऽगमश्च ४ । वृद्धिः ५ पशूनामभिवान्छिताप्ति ६-RI ॥१३८॥ ख्यादिष्वयुग्मेषु तदीश्वराणाम् ॥ ३॥" इत्यादि ३९ असिलक्षणं 'अङ्गलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशति खगः।।
अंगुलमानाद्-ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥ १॥ अत्र व्याख्या-अङ्गलशतार्द्धमुत्तमः खगः पञ्चविंशत्यङ्ग्लानि । ऊनः, अनयोः प्रमाणयोर्मध्यस्थितः पञ्चाशदङ्गलादनः पञ्चविंशतेरधिको मध्यमः, अङ्गलमानाद्-अङ्गलप्रमाणाद् यो व्रणो विषमपर्वस्थ:-विषमपर्चाङ्गुले स्थितः प्रथमतृतीयपश्चमसप्तमादिष्वङ्गलेषु स्थितः सः अशुभः, अर्था|देव समाङ्गलेषु द्वितीयचतुर्थषष्ठाष्टमादिषु यः स्थितः स शुभः, मिश्रेषु समविषमाङ्गुलेषु मध्यम इत्यादि ४०, मणिलक्षणं रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापदकेशराहित्यसशर्करतास्वस्ववर्णोचितफलदायित्वादिमणिगुणदोषविज्ञानं ४१ काक-18 णी-चक्रिणो रत्नविशेषस्तस्य लक्षणं-विषहरणमानोन्मानादियोगप्रवकत्वादि ४१ वास्तुनो-गृहभूमेर्विद्या वास्तुशा-18 ११३८॥ खप्रसिद्धं गुणदोषविज्ञानं ४२ स्कन्धावारस्य मान-"एकेभैकरथाख्यश्वाः, पत्तिः पञ्चपदातिका । सेना सेनामुखं । गुल्मो, वाहिनी पृतना चमूः॥१॥ अनीकिनी च पचेः स्थादिभायैत्रिगुणैः क्रमात् । दशाकिन्योऽक्षौहिणी'त्यादि।
eeeeeeee
अनुक्रम [४३]
~288