________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------ मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[२९]
मणुभा हकारेणं दंढेणं हया समाणा लजिआ विलजिआ वेडा भीआ तुसिणीआ विणोणया चिट्ठति, तत्थ णं खेमंधर ६ विमलवाहण ७ चक्खुमं ८ जसमं ९ अमिचंदाणं १० एतेसि णं पंचण्डं कुलगराणं मकारे णाम दंडणी होत्या, ते णं मणुआ मकारेणं दंडेणं हया समाणा जाव चिट्ठति, तत्थ णं चंदाभ ११ पसेणइ १२ मरुदेव १३ णाभि १४ उसभाणं १५ एतेसि णं पंचण्हं कुलगराणं विकारे णाम दंडणीद होत्या, ते णं मणुआ धिक्कारेण दंडेणं हया समाणा जाव चिट्ठति (सूर्य २९) - 'तत्व णमित्यादि, तेषु पञ्चदशसु कुलकरेषु मध्ये सुमतिप्रतिश्रुतिसीमकरसीमन्धरक्षेमङ्कराणामेतेषां पञ्चानां कुलकराणां हा इत्यधिक्षेपार्थकः शब्दस्तस्य करणं हाकारो नाम दण्ड:-अपराधिनामनुशासनं तत्र नीति:-न्यायोड| भवत्, अत्रायं सम्प्रदायः-पुरा तृतीयारान्ते कालदोषेण व्रतभ्रष्टानामिव यतीनां कल्पद्रुमाणां मन्दायमानेषु स्वदेहा
वयवेष्विव तेषु मिथुनानां जायमाने ममत्वेऽन्यस्वीकृतं तमन्यस्मिन् गृह्णाति परस्परं जायमाने विषादे सदृशजनक-13 S|| तपराभवमसहिष्णवः आत्माधिक सुमतिं स्वामितया ते चक्रुः, स च तेषां तान् विभज्य स्थविरो गोत्रिणां द्रव्यमिव |
|ददी, यो यः स्थितिमतिचक्राम तच्छासनाय जातिस्मृत्या नीतिज्ञत्वेन हाकारदण्डनीतिं चकार, तां च प्रतिश्रुत्यादय-18 Iश्चत्वारोऽनुचक्रुरिति, तया च ते कीदृशा अभवन्नित्याह-'ते ण'मित्यादि, ते मनुजा णमिति प्राग्वत् , हाकारेण दण्डेन रहताः सन्तो लज्जिताः पीडिता व्यर्द्धाः-लज्जाप्रकर्षवन्त इत्यर्थः, एते त्रयोऽपि पर्यायशब्दा लज्जाप्रकृष्टतावचना
योकाः भीता-व्यक्तं तूष्णीका-मौनभाजो विनयावनता न तूलण्ठा इव निखपा निर्भया जल्पाका अहंयवश्च तिष्ठन्ति,
Eeseserserseatsterestratoroenese
अनुक्रम [४२]
poeaeseseaksesecever
~279