________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,----------------------
----------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू- द्वीपशा- न्तिचन्द्रीया वृत्तिः
ततः परम्परागम इति त्रिप्वप्यागमेष्वस्याध्ययनस्यावतार इति, ननु अङ्गप्रविष्टसूत्रं गणधरमणीतमिति भवतु नेपामा-18 प्रस्तावना मागमः, इदं तूपाङ्गत्वेनानङ्गप्रविष्टत्वात् स्थविरकृतं, यदाह-"गणधरकयमंगसुअं जं कय थेरेहिं बाहिरं संतु। लियचं | अंगपबिई मणियबसुप बाहिरं तं तु ॥१॥" ततः कथं गणधराणामारमागमत्येम भाव्यते ।, उच्यते, गणधरैर्वादशाङ्गी-18 विरचने परमार्थतस्तदेकदेशरूपोपाङ्गानामपि विरचनमाख्यातमिति तेषामपीदमुपाङ्गं सूत्रत आत्मागम इति न कश्चि-18 द्विरोधः, व्यवहारतस्तु स्थविरकृतत्वेनेदमुपाङ्गं स्थविराणामेव सूत्रत आत्मागमः, "सुत्तं थेराण अत्तागमोत्ति" इति श्रीउत्तराध्ययनबृहद्वृत्तिवचनादिति, अयमेव शास्त्रप्रामाण्यसूचकोऽर्थः पूर्व गुरुपर्वक्रमरूपसम्पन्धावसरे निरूपित इति । नयप्रमाणे तु नास्थ सम्प्रत्यवतारो, मूढनयत्वात् आगमस्य, उक्तं च-"मूढनइयं सुर्य कालियं च (तु)" इत्यादि। | संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदात् अष्टप्रकारा, तत्र चास्य परिमाणसंख्यायामवतारः, तत्रापि
कालिकश्रुतपरिमाणसंख्यायां समवतारः, साऽपि द्विधा-सूत्रतोऽर्धतश्च, तत्र सूत्रतः परिमितपरिमाणं (अर्थतोऽनन्तागर्थत्वात् सर्वेषां सूत्राणामपरिमाणं)। सम्पति वक्तव्यता, सा च त्रिधा-स्वपरोभयसमयवक्तव्यताभेदात्, तत्र स्वसम-1 | यवक्तव्यतायामस्यावतारः, तथाऽर्थाधिकारो वकव्यताविशेष एव, स चेह जम्बूद्वीपषतव्यतालक्षणः समुदायाथेकव-हा |नादेव उक्तः, उक्त उपक्रमः । अथ निक्षेपः, स च विधा-ओपनामसूत्रालापकनिष्पन्नभेदात् , तत्रीयो यत् सामान्यमध्य-18
१ गणधरकृतमजवुतं यत् कृतं स्थविरमातां तत्तु । नियतमन प्रमिष्टमनियतश्रुतं बातो तत् ।। र अविभागस्थनय श्रुतं कालिकं ॥1॥
उपक्रम-'निक्षेप'-'अनुगम' आदि शब्दस्य विविध-अर्थाः, भेदा: इत्यादिः, 'प्रमाण'स्य भेद-प्रभेदस्य कथनं
-~-25