________________
आगम
(१८)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम
[३४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥११४॥
Ebeni
टकादिक्षतरहिते सुकुमारमृदुके - अत्यर्थकोमले मासले - मांसपूर्णे न तु काकजंघाद्दुर्बले अविरले - परस्परासने समे प्रमाणतस्तुल्ये सहिके - क्षमे सुजाते - सुनिष्पन्ने वृत्ते - वर्तुले पीवरे - सोपचये निरन्तरे- परस्परनिर्विशेषे ऊरू- सक्थिनी यासां तास्तथा, वीतिः- विगतेतिको घुणाद्यक्षत इति भावः एवंविधोऽष्टापदो- द्यूतफलकं, विशेषणव्यत्ययः प्राकृतस्वात्, तद्वत् प्रष्ठसंस्थिता-प्रधान संस्थाना प्रशस्ता विस्तीर्णपृथुला - अतिविपुला श्रोणिः - कटेरग्रभागो यासां तास्तथा, वदनायाम प्रमाणस्य मुखदीर्घत्वस्य च द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणं चतुर्विंशत्यङ्गलं विस्तीर्णं मांसलं - पुष्टं सुबद्ध-अश्लथं जघनवरं- प्रधानकटीपूर्वभागं धारयन्तीत्येवंशीलाः, अत्रापि विशेषणस्य परनिपातः प्राग्वत्, वज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्तगुणोपेतं निरुदरं विकृतोदररहितं अथवा निरुदरं-अल्पत्वेनाभावविवक्षणात् तिस्रो वलयो यत्र तत्रिवलिकं तथा बलितं सञ्जातबलं न च क्षामत्वेन दुर्बलमाशङ्कनीयं, तनु-कुशं नतं ननं तनुनतमीषन्नमित्यर्थः, ईदृशं मध्यं यासां तास्तथा, स्वार्थे कप्रत्ययः, ऋजुकानां-अवक्राणां समानां - तुल्यानां न क्वापि दन्तुराणां संहितानां - संततानां न त्वपान्तराले व्यवच्छिन्नानां जात्यानां स्वभावजानां प्रधानानां वा तनूनांसूक्ष्माणां कृष्णानां कालानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानां आदेवानां दृष्टिसुभगानां 'लडह 'ति ललितानां सुजातानां - सुनिष्पन्नानां सुविभक्तानां - सुविविक्तानां कान्तानां - कमनीयानां अत एव शोभमानानां रुचिररमणीयानां अतिमनोहराणां रोम्णां राजि:-आवलीर्यासां तास्तथा, गङ्गावत्तेतिपदं प्राग्वत्, अनुद्भटो-अनुवणी प्रशस्ती
Fur Fate & Pune Cy
~240~
२ वक्षस्कारे डुग्मिस्वरू
पं सू. २१
॥११४॥