________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२१]
IS सतापं तपनीयं-पुवर्णविशेषस्तद्वद्रततलं-लोहितरूपं तालु च-काकुदं जिला च-रसना येषा ते तथा, गरुडस्पेव-पक्षि-18
राजस्येवायता-दीर्घा ऋग्वी-सरला तुङ्गा-उन्नता न तु मुद्गलजातीयवेव चिपिटा नासा-नासिका येषां ते तथा, अव
दालितरविकरैर्विकासितं यत्पुण्डरीक-वेतं पद्म तद्वन्नयने येषां ते तथा, 'कोसाइ'त्ति विकासे: कोआसविसट्टा' (श्रीसि० ॥३९५) वित्यनेन कोआसिते-विकसिते धवले च कचिद्देशे पत्रले-पक्ष्मवती अक्षिणी-नेत्रे येषां ते तथा, आनामित-ईष
नामितमारोपितमिति भावः यश्चापं-धनुस्तद्वगुचिरे-संस्थानविशेषभावतो रमणीये कृष्णाभ्रराजीव संस्थिते सङ्गते-यथो-131 कप्रमाणोपपने आयते-दीचे सुजाते-सुनिष्पन्ने तनू-तनुके श्लक्ष्णपरिमितवालपंक्त्यात्मकत्वात् कृष्णे-कालिमोपेते स्निग्धच्छाये ध्रुवी येषां ते तथा, आलीनौ-मस्तकभित्ती किश्चिलनी न तु टप्परौ प्रमाणयुक्ती-स्वप्रमाणोपेती श्रवणौ-कौं येषां ते तथा अत एव सुश्रवणा इति स्पष्ट, अथवा सुषु श्रवर्ण-शब्दोपलम्भो येषां ते तथा, पीनी-पुष्टी यतो मांस-1 |ली-उपचिती कपोललक्षणौ देशभागी-मुखावयवी येषां ते तथा, निर्बण-विस्फोटकादिक्षतरहितं सम-अविषमं लष्ट-16 18| मनोमै मृष्ट-भसूर्ण चन्द्रार्द्धसम-अष्टमीचन्द्रसदृश ललाट येषां ते तथा, सूत्रे निलाडेति प्राकृतलक्षणवशात् , प्रति-18
पूर्ण:-पौर्णमासीय उडुपतिः-चन्द्रः स इव सोम-सश्रीकं वदनं येषां ते तथा, पदव्यत्यये प्राक्तन एव हेतु, पनवद्
अयोधनवनिचितं-निविडं सुबद्धं-सुष्टु स्नायुनद्धं लक्षणोन्नत-प्रशस्तलक्षणं कूटस्थ-गिरिशिखिरस्याकारेण निर्भ-सदृर्श 18|पिण्डिकेव-पाषाणपिण्डिकेव व लत्वेन पिण्डिकायमानमशिरः-उष्णीपलक्षणं येषां ते तथा, छत्राकार:-छत्रसदृश
Doo90000000000000002929
अप
अनुक्रम [३४]
~237