________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [१], ------------------------ ----------------------- मूलं [१५-१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१५-१६]
दीप
श्रीजम्बू-8 एषा च शरादीनां करणविधिः प्रसङ्गतोऽत्र दर्शितः, अतः परमुत्तरत्र क्षुद्रहिमवदादिसूत्रेषु स न दर्शयिष्यते विस्त- श्वधस्कारे
रभवात् , तजिज्ञासुना तु क्षेत्रविचारवृत्तितो ज्ञेय इति । अथोत्तरार्द्धभरतस्वरूपं पृच्छति-'उत्तरभरहस्स 'मित्यादिऋषमकटान्तिचन्द्री
राधिकार सू. व्यकं, अत्रैव मनुष्यस्वरूपं पृच्छति-'उत्तरहृभरहे' इत्यादि, इदमपि प्राग्वत्, यावदेके केचन सर्वदुःखानामन्तं कुर्वया वृत्तिः
न्तीति । नन्वत्रत्यमनुष्याणामईदाद्यभावेन मुक्त्यङ्गभूतधर्मश्रवणाद्यभावात् कथं मुक्त्यवाप्तिसूत्रमौचित्यमञ्चति इति ॥८६॥शचेत् !, उच्यते, चक्रवर्तिकाले अप्रावृतगुहायावस्थानेन (स्वयं गमनात्) गच्छदागच्छद्दक्षिणार्द्धभरतवासिसाध्वादिभ्यो
वाऽग्यदाऽपि विद्याधरश्रमणादिभ्यो वा जातिस्मरणादिना वा मुक्त्यङ्गावाप्तेर्मुक्त्यवाप्तिसूत्रमुचितमेवेति । अर्थतत्-13
क्षेत्रवर्तिऋषभकूटं कास्तीति पृच्छतिNI कहि णं भंते ! जंबुद्दीवे दीवे उत्तरडमरहे बासे उसमकूडे णाम पचए पण्णते ?, गोमा ! गंगाकुंडस्स पचत्यिमेणं सिंधुकुंडस्स
पुरच्छिमेणं चुलहिमवंत्तस्स वासहरपवयस्स दाहिणिल्ले णितंबे, एल्थ ण जंबुद्दीवे वीवे उत्तरभरहे वासे उसहकूडे णाम पचए पण्णत्ते, अट्ठ जोषणाई उड्डे उच्चत्तेणं, दो जोयणाई उमेहेणं, मूले अट्ठ जोषणाई विक्खंभेणं मझे छ जोषणाई विक्खमेणं
बयप्युत्तरभरतार्यक्षेत्रे तीदायभायेन अनार्यदेशोत्पनत्वेन च तत्रत्यानां मनुजानां धर्मप्राप्तिसामन्यभावः तथापि देखनमस्कारादिप्रयोजनबसेन तत्रगताना विद्याधरादिसाधूनां जिनप्रतिमानां च दर्शनतः कर्मणां क्षयोपशमवैचित्र्यात् भाईकुमारादय इव जातजातिस्पतयः चकवादिकाले च तत्रोत्पमा अपीह ॥८६॥
तीर्थकदादिसमीपे धम्भधवच्यादिनाध्याप्तबोधयः तचाविषभन्यत्वपरिपाकवशेनावाप्तकेवलज्ञानासानापि सिपंति यावविवान्ति नात्र किंचिद्वापक, न चानार्थदेशोपात्मत्वमेव तत्र बाधकमिति बाच्च, आकुमारादेवकवर्तिनीणां च सम्यक्त्वादिप्राप्तिधुतेखस्याबापकत्वात् । (श्रीहीर-पती.) . .
अनुक्रम [१९-२०]
अथ उत्तरार्धभरते स्थित रुषभकटस्य स्वरुपम् ---
~183