________________
आगम
(१८)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[१३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
१ वक्षस्कारे
व्यन्तरविशेषास्तेषामावासभूते श्रेण्यौ-आभियोग्यश्रेण्यौ प्रज्ञप्ते, शेषं गतार्थं, नवरं 'वण्णओ दोन्हवि'त्ति द्वयोरपि | जात्यपेक्षया पद्मघरवेदिकावनखण्डयोर्वर्णको वाच्य इति शेषः, तथा 'पचयसमियाओ आयामेणं'ति पर्वतसमिकान्तिचन्द्री - 8 चतस्रोऽपि पद्मवरवेदिका आयामेन दैर्येण, अत्र तत्सम्बन्धानि वनखण्डान्यपि पर्वतसमान्यायामेनेति बोध्यं ९ या वृत्तिः
वैतायवर्णनं सू.१२
1104 11
श्रीजम्मूद्वीपशा
'आभिओगे' त्यादि, प्रागधस्तनसूत्रे जगती पद्मवरवेदिका समभूभागमणितृणवर्णादिकं व्यन्तरदेवदेवीक्रीडादिकं च येनैव गमेन व्यावर्णितं स एवात्र गम इति न पुनर्व्याख्यायते, 'तासि णमित्यादि, तासु आभियोग्य श्रेणिषु शक्रस्यआसनविशेषस्याधिष्ठाता शक्रस्तस्य दक्षिणार्द्धलोकाधिपतेरित्यर्थः, देवेन्द्रस्य - देवानां मध्ये परमैश्वर्ययुक्तस्य देवराज्ञः| देवेषु कान्त्यादिगुणैरधिकं राजमानस्य सोमः -पूर्वदिक्पालो यमो - दक्षिणदिक्पालो वरुणः - पश्चिमदिक्पालो वैश्र| मणः- उत्तरदिक्पालस्तेषां कायो- निकाय आश्रयणीयत्वेन येषां ते तथा तेषां शक्रसम्बन्धिसोमादिदिक्पालपरिवारभूतानामित्यर्थः, आभियोग्यानां देवानां बहूनि भवनानि प्रज्ञतानि तानि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति प्राग्वत्, भर्वनानि बहिर्वृत्तानि - बहिर्वृत्ताकाराणि अन्तः चतुरस्राणि - समचतुरस्राणि 'वण्णओ'त्ति अत्र भवनानां वर्णको वाच्यः, स च किंपर्यन्त इत्याह- 'जाब अच्छरगण संघविकिरण' ति, ततोऽपि कियत्पर्यन्त इत्याह- 'जाव पडिरू'व'त्ति, स च प्रज्ञापनास्थानाख्य(सू.४६) द्वितीयपदोक्तः, यथा - 'अहे पुक्खरकण्णिआसंठाणसंठिया उकिणंतरविलगं|भीरखायपरिहा पागारट्ठालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमुसुंढिपरिवारिआ अउज्झा सयाजया
Fur Pre & Use Cy
~ 161~
।। ७५ ।।