________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७,८]
दीप
श्रीजम्बू- शिजाव णिचे, रायहाणी से दाहिणेणं जाव वेजयंते देवे २' इति, तथा 'कहिणं भंते ! जंबुद्दीवस्स दीवस्स जयंते णामं जाव णिच, रायहाणार
वक्षस्कारे द्वीपशा- दारे पण्णते?, गोअमा! जंबुद्दीवे दीवे मंदरस्स पबयस्स पञ्चत्थिमेणं पणयालीसं जोअणसहस्साई अचाहाए जंबुद्दीव- जम्बूद्वीपन्तिचन्द्री- पञ्चत्थिमपेरते लवणसमुद्दपञ्चस्थिमद्धस्स पुरथिमेणं सीओआए महाणईए उपि एत्य णं जंबुद्दीवस्स दीवस्स जयंते बारा
राणामं दारे पण्णत्ते, तं चेव से पमाणं, जयंते देवे, पचत्थिमेणं से रायहाणी जाव जयंते देवे २"इति, तथा "कहिणं भंते! जंबुदीवस्स २ अपराजिए णामं दारे पण्णते?, गो०! मंदरस्स उत्तरेणं पणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवे दीवे उत्तरपेलंते लवणसमुद्दे उत्तरस्स दाहिणणं एत्थ ण जंबुद्दीवे दीवे अपराइए णामं दारे पण्णते, तं चेव पमाणं, राय| हाणी उत्तरेणं जाव अपराइए देवे २, चउण्हवि अण्णंमि जंबुद्दी'इति, अत्र व्याख्या-क भदन्त ! जम्बूद्वीपस्य २ वैज-15 यन्त नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! मन्दरस्य दक्षिणेन-दक्षिणस्यां दिशि पञ्चचत्वारिंशद्योजनसहस्राण्यबाधया बाधनं बाधा-आक्रमणमिति न वाधा अबाधा-दूरवर्तित्वेनानाक्रमणमपान्तरालमित्यर्थः, तथा (या) कृत्वेति । गम्यते, अपान्तराले मुक्त्वा इति भावः, जम्बूद्वीपद्वीपदक्षिणपर्यन्ते लवणसमुद्रदक्षिणार्द्धस्योत्तरेण जम्बूद्वीपस्य द्वीपस्य | वैजयन्तं नाम्ना द्वारं प्रज्ञप्त, अष्टौ योजनान्यूर्वोचत्वेनेत्यादिका सैव विजयद्वारसम्बन्धिन्येव सर्वा वक्तव्यता याव- ॥६ ॥ नित्यं वैजयन्तमिति नाम, क्व भदन्त ! वैजयन्तस्य देवस्य वैजयन्तानाम्नी राजधानी इत्यादि सर्व प्राग्वत् , वैजयन्तो देवो वैजयन्तो देव इति, एवं जयन्तापराजितद्वारवक्तव्यतापि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि
अनुक्रम [७.८]
~139~