________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[७,८]
दीप
॥ अणियाटियईण सोलसण्हं आयरक्खदेवंसाहस्सीणं विजयस्स णं दारस्स विजयाए अ रायहाणीए अन्नेसिं च बहूर्ण वक्षस्कारे द्वीपशा- विजयारायहाणीवत्थवाणं देवाणं देवीण य आहेवच्चं पोरेवचं सामितं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे जम्मूद्वीपन्तिचन्दी-1| पालेमाणे महययनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिखाई भोगभोगाई भुंजमाणे विहरदद्वारा०सू.८ या से तेणडेणं एवं बुचा विजए दारे २"इति, अथ केनार्थेन भदन्त । एवमुच्यते-विजयद्वारं विजयद्वारमिति ! भग॥६॥रवानाह-गौतम विजये द्वारे विजयो नाम प्राकृतत्वादव्ययत्वाद्वा नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थः
प्रवाहत:-अनादिकालसन्ततिपतितेन विजय इति नाम्ना देवो महर्द्धिको-महती ऋद्धिः-भवनपरिवारादिका यस्यासौ
महर्द्धिकः, 'महाद्युतिका महती द्युतिः शरीरगता आभरणगता च यस्यासौ महाद्युतिकः, तथा महत् बलं-शारीरः प्राणों IST यस्य स महाबलः, तथा महत् यश:-ख्यातियेत्यासी महायशाः, तथा 'महेसक्खे' इति महान् ईश इत्याख्या-प्रसिद्धि-18 Bास्यासौ महेशाख्यः, अथवा ईशनं ईशो भावे घञ्प्रत्ययः ऐश्वर्यमित्यर्थः, 'ईश ऐश्वर्ये' इति वचनात् , तत ईश-ऐश्वर्य IS आत्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, कचिन्महा-18 हासोक्खे इति पाठः, तत्र महसौख्य-प्रभूतसद्धेयोदयवशायस्य स महासौख्यः, पल्योपमस्थितिकः परिवसति, स च तत्र ।
॥६२॥ चतसृणां सामानिकसहस्राणां चतसूणामनमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसंख्यपरिवारसहितानां तिसृणाम-181 म्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां, सप्तानीकानां-हयानीकगजानीकरथानी
अनुक्रम [७.८०
~135