________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७,८]
दीप
श्रीजम्बू
अत्र व्याख्या-विजयस्य द्वारस्य पुरतो नव भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तुर्याङ्गे तु 'विजयस्स में दारस्स || विजयद्वारद्वीपशा
र एगमेगाए बाहाए णव णय भोमा पण्णत्ता' इति संख्याशब्दस्य पुरतो वीप्सावचनेन उभयवाहासत्कमीलनेनाष्टादशसं- वर्णनं सू.८ न्तिचन्द्री
ख्या अङ्कतो भीमाना सम्भाव्यते, तत्त्वं तु सातिशयजनगम्यमिति, तेषां च भौमानां भूमिभागः उल्लोकाश्च पूर्वबद्धकव्याः, या वृत्तिः
तेषां च भीमानां पहुमध्यदेशभागे यत्पञ्चमं भीम तस्य बहुमध्यदेशभागे विजयद्वाराधिपविजयदेवयोग्य सिंहासन 8 ॥६॥1 प्रज्ञप्न, तस्य च सिंहासनस्य वर्णनं विजयदूप्यकुम्भारमुक्तादामवर्णनं च प्राग्वत् 'उत्तरपुरच्छिमेणं एत्थ णं विजयस्स |
| देवस्स चउण्हं सामाणिअसाहस्सीणं चत्वारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्वारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स सीहासणस्स दाहिणपुरच्छिमेणं एस्थ णं विजअस्स देवस्स अम्भितरिआए परिसाए अढण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणेणं पत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसा-19 हस्सीणं दस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणपञ्चच्छिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए पारसण्हं देवसाहस्सीणं बारस भदासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पञ्चस्थिमेणं ॥६ ॥ एत्य णं विजयस्स देवस्स सत्तण्हं अणीआहिवईणं सत्त भद्दासणा पण्णचा, तस्स णं सीहासणस्स पुरच्छिमेणं दाहि
पञ्चच्छिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलसायरक्खदेवसाहस्सीणं सोलस भदासणसाहस्सीओ पण्ण
अनुक्रम [७.८०
~131