________________
आगम
(१८)
प्रत
सूत्रांक
[७,८]
दीप
अनुक्रम
[७,८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [ ७-८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्मूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ४८ ॥
Jan Eikemitin
इति, अत्र व्याख्या- 'ईहामिगे त्यादि विशेषणदशकं पद्मवरवेदिकागतवापीतोरणाधिकारे व्याख्यातार्थमिति ततोऽवसेयं, 'वण्णो दारस्स तस्सिमो होइ' इति वर्णको वर्णकनिवेशो द्वारस्य - विजयाभिधानस्यायं वक्ष्यमाणो भवति, तमेवाह- 'तंज' त्यादि, तद्यथा- 'वयरामया णेमा' इत्यादि, अत्र च द्वारवर्णनाधिकारे यत्र केवलं विशेषणं तत्र साक्षात् | द्वारस्य विशेषणता यत्र तु विशेष्यसहितं तत्र तस्येति गम्यं तेन तस्य विजयद्वारस्य वज्रमया नेमा- भूमिभागादूर्ध्वं निष्क्रामन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः वैडूर्याः- वैडूर्यरत्नमयाः रुचिराः स्तम्भाः यस्य तत्तथा, तथा जातरूपेण सुवर्णेनोपचितैः- युक्तैः प्रवरं पञ्चवर्णमणिरत्नैः कुट्टिमतलं-बद्धभूमित ं यस्य तत्तथा तथाऽस्य विजयद्वारस्य हंसगर्भरलमय एलुको देहली गोमेदकरत्नमय इन्द्रकीलो - गोपुरकपाटयुगसन्धिनिवेशस्थानं लोहिताख्यंपद्मरागाख्यं रक्षं तन्मय्यौ द्वारपिण्ड्यौ द्वारशाखे सूत्रे स्त्रीत्वनिर्देश आर्यत्वात् ज्योतीरसमयं उत्तर-द्वारस्योपरि तिर्यग्व्यवस्थितं काष्ठं वैडूर्यमयी कपाटी लोहिताक्षमय्यो- लोहिताक्षरलात्मिकाः सूचयः - फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः तत्र वज्रमयाः सन्धयः- सन्धिमेलाः फलकानां, किमुकं भवति ? - बज्ररक्षापूरिताः फलकानां सन्धयः, तथा नानामणिमयाः समुद्रका इव समुद्रका:- चूलिकागृहाणि तानि नानामणिमयानि यत्र न्यस्तौ कपाटी निश्चलतया तिष्ठतः, वज्रमया अर्गला अर्गलाप्रासादाः, तत्रार्गलाः प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, रजतमयी आवर्त्तनपीठिका, आवर्त्तनपीठिका च यत्रेन्द्रकीलो भवति, तथा अङ्का-अङ्करत्नमया उत्तरपार्श्वा यस्य तत्तथा,
Fur Ele&Pale Oy
~ 107~
१ वक्षस्कारे
जम्बूद्वीप
द्वारा०
॥ ४८ ॥