________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यूद्वीपशा
प्रत सूत्रांक [७,८]
weseace
दीप
जंयुहीये वीवे मेघरस्स पायस पुरथिमेणं पणयालीसं जोयणसहस्साई वीइयत्ता जंबुरीवदीपपुरस्थिमपेरते लवणसमुधपुर- विक्षस्कारे
थिमद्धस्स पचत्यिमेणं सीआए महाणईए उप्पि पत्थ णं जंबुद्दीवस्स विजए णामं दारे पण्णत्ते अट्ठ जोषणाई उद्धं उचणं चत्तारि न्तिचन्द्री- जोयणाई विकर्णभेण तावइयं चैव पवेसेणं, सेए वरकणगथूमियाए, जाव दारस्स बण्णओ जाव रायहाणी। (सूत्र ८)
द्वारा या वृचिः
अत्र सूत्रे प्रश्ननिर्वचने उभे अपि सुगमे, नवरं पूर्वातः प्रादक्षिण्येन विजयादीनि द्वाराणि ज्ञेयानि, द्वाराणामेव 8 ॥४७॥18 स्थानविशेषनियमनायाह-'कहिणं भंते।' इत्यादि, क भदन्त ! जम्बूद्वीपस्य दीपस्य विजयमिति प्रसिद्धं 'नाम'
ति8 18| प्राकृतत्वात विभक्तिपरिणामेन नाम्ना द्वारं प्रशत, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे यो मन्दरपर्वतो-मेरुगिरिः तस्य 18
'पुरथिमेण ति पूर्वस्यां दिशि पञ्चचत्वारिंशतं योजनसहस्राणि व्यतिव्रज्य-अतिक्रम्य जम्बूद्वीपे द्वीपे पौरस्त्यपर्यन्ते 8 लवणसमुद्रपूर्वार्धस्य 'पञ्चत्थिमेणं'ति पाश्चात्यभागे शीताया महानद्या उपरि यः प्रदेश इति गम्यं, एतस्मिन् जम्बू-18 द्वीपस्य द्वीपस्य विजयं नाम्ना द्वार प्रज्ञप्तम् , अष्टौ योजनान्यूोच्चत्वेन चत्वारि योजनानि विष्कम्भेन-विस्तारेण, इदं च द्वारविष्कम्भमानं स्थूलन्यायेनोकं, सूक्ष्मेक्षिकया तु विभाव्यमानं द्वारशाखाद्वयविष्कम्भसत्कक्रोशद्वयप्रक्षेपे । साईयोजनप्रमाणं भवति, तन्न विवक्षितमिति, 'तावइयं चेव पवेसेणं ति तावदेव चत्वारीत्यर्थे।, योजनानि प्रवेशेन- ॥४७॥ भित्तिवाहल्यलक्षणेन कथंभूतमित्याह-वेत-श्वेतवर्णपितं बाहुल्येनारतमयत्वात् , 'वरकनकस्तूपिकाक' परकनका-वरकनकमयी स्तूपिका-शिखरं यस्य तत् । अथ शेष द्वारवर्णक राजधानीवर्णकं चातिदेशेनाह-'जा'लादि,
अनुक्रम [७,८]
अथ जम्बूद्वीपे विजयादि दवाराण्य: कथनं आरभ्यते
~105