________________
मूलाड़का: १७८+१३१
जम्बूद्वीप-प्रज्ञप्ति (उपांग) सूत्रस्य विषयानुक्रम
दीप-अनुक्रमा: ३६५
मलाक:
विषयः
पृष्ठाक:
मूलाक:
विषय:
पष्ठाक:
००१
२
मूलाक:
विषय: विषयः
| पृष्ठांक: ०५४ वक्षस्कार: ३
भरतनाम्नस्य हेत्, विनीतानगरी भरतचक्रवर्ती-वक्तव्यता, चक्ररत्नस्य उत्पत्ति,षटखंडयात्रा मागध-प्रभास-वरदानानां कथनं | चतुर्दश-रत्नानि, रत्नानाम् कार्य |-एवं उत्पतिस्थानानि | भरतचक्रवर्त्या: निधय:, देवा:
राजानः, सेना:, ग्रामाय: - | इत्यादि वर्णन
| वक्षस्कार: जंबुद्वीपस्य प्रमाण, संस्थान, स्वरुप, जगति, गवाक्ष. पद्मवरवेदिका, वनखंड, विजयद्वार एवं राजधानी, भरतक्षेत्रस्य स्थान, प्रमाण, विभाग, दक्षिणार्धभरत वैताद्यपर्वत, सिद्धायतनवर्णन उत्तरार्धभरत.
वक्षस्कार: ५ जिनजन्माभिषेकस्य वर्णनं, दिक्कुमार्याणां वक्तव्यता, इन्द्राणां आगमनम्, पण्डकवनं -एवं अभिषेकशीला, सुघोषाघंटा
वक्षस्कार:६ २४५ | जम्बूदवीपगता पदार्थाः,
जम्बूद्वीपे स्थिता: वर्षक्षेत्राः, - -पर्वता:, कूटा:, तीर्थानि, गुफ़ा;, द्रहाः, नद्य: आदि वक्तव्यता
०२२
१८९
१२७
२५०-३६५
| वक्षस्कार: २ काल- अवसर्पिणि, उत्सर्पिणि, औपमिककाल- पल्योपम, ... सागरोपम, कल्पवृक्षवर्णन. कालस्य षविधत्व व तस्मिन् तस्मिन्काले वास्तव्या मनुष्या कुलकर वक्तव्यता, रुषभदेवस्य वर्णन, नन्दीश्वरद्वीपे अष्टाह्निका-महोत्सव, पंचभेदे मेघवर्षा
| वक्षस्कार: ४ | चुल्लहिमवंत-वर्षधरपर्वत-वर्णनं, पद्मद्रहवर्णनं, पद्मस्य कथनं, गंगा-सिंधु आदि नद्यानां वर्णनं, | सिद्धायतन-आदि कुटा:, | हेमवन्त-हरिवर्ष-महाविदेह-कुरु-रम्यक आदि क्षेत्राणां वर्णनं, निषध-नीलवंत-रुक्मि-हिमवंतादि -पर्वतानां वक्तव्यता, | मेरुपर्वतस्य वर्णनं.
वक्षस्कार: ७ जम्बूद्वीपे अवस्थित चन्द्र - -सूर्य-नक्षत्र-तारादि वक्तव्यता, सूर्यमंडल एवं तस्य आयाम, विष्कंभः, परिधि:, अंतर आदि. चंद्रमंडल एवं तस्य आयामादि -वर्णनं, नक्षत्रमंडल-वक्तव्यता, संवत्सराणां भेदा:, तिर्थकरआदि उत्तम पुरुषाणाम् वक्तव्यता
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८],उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
~10~