________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], ------------------- प्राभृतप्राभूत [८], -------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
RSSB
सूत्राक
[२०]]
दीप
सूर्यप्रज्ञ-1 प्रकारेणाभ्यन्तरं प्रविशन द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सवबाह्यान्मण्डलादवाक्तनं तृतीय मण्डलमुपसङ्कम्य चार १प्राभृतेप्तिवृत्तिःलाचरति, तत्र यदा सूर्यः सर्ववाद्यान्मण्डलादर्वातनं तृतीयं मण्डलमुपसङ्कम्य चार चरति तदा तन्मण्डलपदं अष्टाचत्वा
प्राभृत(मल०) रिंशदेकषष्टिभागा योजनस्य बाहल्येन एक योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपञ्चाशचै
प्राभृतं ॥४३॥
कषष्टिभागा योजनस्य १००६४८५२ आयामविष्कम्भेन-आयामविष्कम्भाभ्या, तथाहि-पूर्वस्मान्मण्डलादिदं मण्डलमायामविष्कम्भेन पञ्चभियोजनैः पश्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनं, ततः पूर्वमण्डलविष्कम्भायामपरिमाणादेक योजनशतसहस्रं षट् शतानि चतुष्पश्चाशदधिकानि पविंशतिश्चैकषष्टिभागा योजनस्वेत्येवरूपात्पञ्च योजनानि पश्चत्रिंशबैक पष्टिभागा योजनस्य शोध्यन्ते, ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ परिक्षेपतःप्रक्षिप्तं, तथाहि-प्राक्तनमण्डलादिदं मण्डलं पञ्चभियोजनैः पश्चविंशता कषष्टिभागैर्योजनस्य विष्कम्भतो हीन, पश्चानां योजनानां पञ्चत्रिंशतकषष्टिभागानां परिरयपरिमाणं व्यवहारतोऽष्टादश योजनानि, ततस्तानि पूर्वमण्डलपरिरयपरिमाणात् शोध्यन्ते, ततो यथोक्तमधिकृतपरिरयपरि|माणं भवति, 'दिवसराई तहेव'त्ति दिवसरात्री सधैव प्रागिव वक्तव्ये, ते चैवम्-तया णं अट्ठारसमुहुत्ता राई भवइ चाहिं एगहिभागमुटुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चाहिं एगडिभागमुहुत्तेहि अहिए' इति, 'एवं खल्वि'त्यादि|४|
एतत्सूत्रं प्रागुक्कव्याख्यानानुसारेण स्वयं परिभावनीयं, नवरं 'निवेढमाणे' इति निवष्टयन निर्वेष्टयन् हापयन् हापयदिमित्यर्थः, 'ता जया ण'मित्यादि सुगम, अधुना प्रस्तुतवक्तव्यतोपसंहारमाह-'ता सवाविण'मित्यादि, ततः सर्वाण्यपि
अनुक्रम
[३४]
कहकर
४३॥
Fhi
~99~