________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [८], -------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञतिवृत्तिः (मल०)
सुत्रांक
॥४२॥
[२०]
दीप
५५३४०४ छेवराशिः पत्रिका पर पदो द्विकोऽवका ६३६६२८ तत एतेन पञ्चदशं योजनं किश्चिदून किल उभ्यते ४ & इति व्यवहारतः सूत्रकृता परिपूर्ण विवक्षित्वा पञ्चदशोत्तराणीत्युक्तं, अथवा मण्डले २ पूर्व २ मण्डलात्परिरयजी सन-लाप्राभूत दश २ योजनानि अष्टात्रिंशकपष्टिभागा योजनस्य लभ्यन्ते, ततः सप्तदश योजनानि व्यशीत्यधिकेन शतेन गुण्यन्ते, प्राभृतं जाताम्येकत्रिंशच्छताम्येकादशोत्तराणि ३१११, येऽपि चाष्टात्रिंशदेकषष्टिभागास्तेऽपि छ्यशीत्यधिकेन शतेन गुण्यन्ते, जातान्येकोनसप्ततिशतानि चतुष्पञ्चाशदधिकानि ६९५४, तेषां योजनानयनार्थयेकषष्ट्या भागो हियते, लब्धं चतुर्दशोसरं योजनशतं ११४, तव पूर्वराशौ प्रक्षिप्यते जातानि द्वात्रिंशच्छतानि पञ्चविंशत्यधिकानि ३२२५, एतानि सर्वाभ्यन्तरमण्डलपरिरयपरिमाणे त्रीणि लक्षाणि पञ्चदश सहस्राणि नवाशीत्यधिकानि ३१५०८९ इत्येवंसपेऽधिकत्वेन प्रक्षिप्यन्ते, जातानि त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि चतुर्दशोत्तराणि ३१८३१४, तथा सप्तदशानां योजनानां अष्टात्रिंशतकषष्टिभागानामुपरि यानि त्रीणि शतानि पञ्चसप्तत्यधिकानि ३७५ शेषाण्युजरम्ति तानि ध्यशीत्यधिकेन शतेन गुण्यन्ते जातान्यष्टषष्टिसहस्राणि पटू शतानि पञ्चविंशत्यधिकानि ६८६२५, तेषां छेवराशिना पश्चाशदपिकविंशतिशतरूपेण २१५० भागो द्रियते, लब्धा एकत्रिंशदेकषष्टिभागा योजनस्य, शेष सोकत्वात् त्यक्तं, परं व्यवहारतः परिपूर्ण योजनं विवक्षितमिति पञ्चदशोत्तराणीत्युक्तं, 'लया णमित्यादिना रात्रिन्दिवपरिमाणं पण्मासोपसंहरणं
भा॥४२॥ च सुगम, 'से पविसमाणे' इत्यादि, तलास सूर्यः सर्वबाद्यान्मण्डलात् प्रागुक्कप्रकारेणाभ्यन्तरं प्रविशन वितीयं पण्मा-1 समाददानो द्वितीयस्य पण्मासस्य प्रथमे भहोराने सर्ववाद्यानन्तरमर्वातन विसीय मण्डलमुपसङ्खम्ब चार घरति, 'ताली
अनुक्रम
[३४]
~97