________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [८], -------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
१ प्राभूते
सूर्यप्रज्ञ- तिवृत्तिः (मल०)
माभूतप्राभूत
प्रत सूत्रांक
॥४०॥
[२०]
दवाणि पद शतानि भवारिंगरपिचनि १९१४०, पतेषां पा विधीयते, जातो नवको नवको बिकोऽहक पकको शिको नक्का होरेर शून्ये ९९२८१२९९.०, तसो दशभिर्युषचे जातमेकमधिकं शून्यं ९९२८१२९६०००, अलबर्ग-5 भूलानयनेन तब्ध यो परिस्याप्रमाणं, शेषं सिधति द्विक पककोऽष्टक शून्यं सप्तको नवकः २१८०७९ पतत् त्व, 'तया 'मिल्याविना रात्रिदिवपरिमाणं सुगमं । 'से निक्लममाणे इत्यादि, स सूर्यः सर्वाभ्यम्तराममण्डलामागुरू-15 प्रकारेण विकासन नयं संवत्सरमाददानो नवस्य संवत्सरस्व प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीय मण्डलमुपसहाय चार चरति तन यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा तन्मण्डलपदमष्टाचत्वारिंशदेकर स्मिागायोजनस्प बाइस्येन, नवनवतियोजनसहस्राणि षट् शतानि पञ्चचत्वारिंशदधिकानि पञ्चविंशचकषष्टिभागा योजनस्थायामविष्कम्भाभ्यां तथाहिएकोऽपि सूर्यः सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनखापरेच हे योजने बहिरवटभ्य द्वितीये मण्डले चारं चरति द्वितीयोऽपि, ततो द्वयोर्योजनयोरष्टाचत्वारिंशतश्चैकपष्ठिभामानां योजचख द्वाभ्यां गुणने पक्ष बोजवानि पञ्चविंशकपष्टिभागा योजनस्पति भवति, पतत्प्रथममण्डलविष्कम्भपरिमाणेविकत्वेन प्रक्षिप्यते, तसो भवति यथोक वितीयमण्डलविष्कम्भावामपरिमाणमिति, तत्र चीणि योजनशतसहस्राणि परबच सहमाणि पर सखोतरं बोजनमतं किशिविशेषाधिक परिरयेपा प्रज्ञावं, तथाहि-पूर्वमण्डलविष्कम्भायामपरिमाणादस्य मण्डलस्य विष्कम्भायामपरिमाणे पञ्च योजनानि पचत्रिंशकपष्टिभागा योजनस्थाधिकल्वेन प्राप्यम्ते, सतोऽस्ख | राशेः पृथक परिरक्परिमाथमानेतन्य, तत्र पछयोजमापेकपविभागकरणार्थमेका गुण्यम्ते, जातानि बीणि अत्तानि
अनुक्रम [३४]
~93~