________________
आगम
(१७)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [ - ], -----
प्राभृतप्राभृत [ - ],
मूलं [-]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Eration Intima
RAAAAAARA ॥ अर्हम् ॥ श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं
श्री चन्द्रप्रज्ञप्ति-उपाङ्गम्
'चन्द्रप्रज्ञप्ति' सूत्रस्य हस्तप्रत- आधारेण एवं
पू० आगमोद्धारक आचार्यदेवश्री आनंदसागरसूरीश्वरै: संपादित 'सूर्यप्रज्ञप्ति' सूत्रस्य साहान (किञ्चित् वैशिष्ठ्यं समर्पितेन सह संकलिता - 'चन्द्रप्रज्ञप्ति' मूलं एवं वृत्ति:) संकलनकर्ता मुनि दीपरत्नसागर [M.Com.,M.Ed.,Ph,D.,श्रुतमहर्षिं]
‘सवृत्तिक-आगम-सुत्ताणि' श्रेणि भाग-२२
SUUUUUUUUUvovyUUUUU
चन्द्रप्रज्ञप्ति ( उपांग) सूत्रस्य “टाइटल पेज"
~9~