________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [२०], ----------------- प्राभृतप्राभृत -, ----------------- मूलं [१०७] + गाथा:(१-१५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१०७
योग्यौ
-१०८]
गाथा:
सूयमन
स्वयं सम्यक्करणेन गृहीतापि सती "व्यत्ययोऽप्यासा"मिति वचनाच्चतुर्थ्य) सप्तमी, ततोऽयमर्थः-धद्धे इति स्तब्धाय तिवृत्तिः स्वभावत एव मानप्रकृत्या विनयधंशकारिणे, 'गारविय'त्ति, ऋयादि गौरवं सञ्जातमस्येति गौरवितस्तस्म ऋद्धिरस-IMR:
दाने योग्या (मल |सातानामन्यतमेन गौरवेण गुरुतरायेति भावः, ऋयादिमदोपेतो ह्यचिन्त्यचिन्तामणिकल्पमपीदं सूर्यप्रज्ञप्तिप्रकीर्णक-I
माचार्यादिकं च तद्वत्तारमवज्ञया पश्यति, सा चावज्ञा दुरन्तनरकादिप्रपातहेतुरतस्तदुपकारायैव तस्मै दामप्रतिषेधः, १०८ इयं च भावना सम्धमाभ्यादिष्यपि भावनीया, तथा मानिने-जात्यादिमदोपेताय प्रत्यनीकाय-दूरभव्यतया अभव्य|| तया या सिद्धान्तबचननिकुट्टनपराय, तथा अल्पश्रुताय-अवगाहस्तोकशास्त्राय, स हि जिनवचनेषु (अ)सम्यग्भावितत्वात
| शब्दार्थपर्यालोचनायामक्षुण्णत्वाञ्च यथावत्कथ्यमानमपि न सम्यगभिरोचयते इति न देया, किन्तु तद्विपरीताय दात-12 1व्या भवेत् , भवेदिति क्रियापदस्य सामर्थलब्धावप्युपादानं दातव्यत्वावधारणार्थ, तद्विपरीताय दातव्यच नादातव्या.
अदाने शास्त्रध्यवच्छेदप्रसक्त्या तीर्थव्यवच्छेदप्रसक्तेः, एतदेव व्यक्ती कुर्वन्नाह-'सत्यादि, श्रद्धा-श्रवणं प्रति वाञ्छा धृतिः-विवक्षितं जिनवचनं सत्यमेव नान्यथेति मनसोऽवष्टम्भः उत्थान-श्रवणाय गुरु प्रत्यभिमुखगमनं उत्साहः
श्रवणविषये मनसः उत्कलिकाविशेषः यद्वशादिदानीमेव यदि मे पुण्यवशात् सामग्री सम्पद्यते शृणोमि च ततः शोभनं || &भवतीति परिणाम उपजायते कर्म-वन्दनादिलक्षणं बलं-शारीरो वाचनादिविषयः प्राणः वीर्य-अनुप्रेक्षायां । सूक्ष्मसूक्ष्माथोंहनशक्तिः पुरुषकारः-तदेव वीर्य साधिताभिमतप्रयोजन, एतैः कारणैः यः वयं शिक्षितोऽपि
"M२९॥ गृहीतसूर्यप्रज्ञप्तिसूत्राओंभयोऽपि सन् यो दाक्षिण्यादिना अन्तेवासिनि अभाजने-अयोग्ये प्रतिक्षिपेत्-सूत्रतो
*-*
दीप अनुक्रम [२०२-२१८]
-45050
FhipuraaNMSPIRIUMORE
~605~