________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूल [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५R
४ता एरसिए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पञ्चणुभवमाणा विहरंति (सूत्र १०६)[४]
'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण केनान्वर्थेनेति भावः चन्द्रः शाशीत्याख्यात इति वदेत ? भगवानाह-'ता चंदस्स 'मित्यादि, ता इति पूर्ववत्, चन्द्रस्य ज्योतिपेन्द्रस्य ज्योतिषराजस्य मृगाङ्के-मृगचिहे विमाने
अधिकरणभूते कान्ता:-कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि | KIचन्द्रो देवो ज्योतिपेन्द्रो ज्योतिपराजः सौम्यः-अरौद्राकारः कान्त:-कान्तिमान् सुभगः सौभाम्ययुक्तस्यात् वल्लभो जनस्य
प्रियं-प्रेमकारि दर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं-अङ्गप्रत्यङ्कावयवसन्निवेशविशेषो यस्य स सुरूपः,ता-ततः एवं
खलु अनेन कारणेन चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत् , किमुक्तं भवति?-सर्वात्मना कमनीयत्वलक्षणमन्यर्थमा-|| &ाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कथा व्युत्पत्त्येति, उच्यते, इह 'शश कान्ताविति धातुरदन्तश्वीरादिकोऽस्ति, चुरादयो हि
धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसर्तव्याः, अत एव चन्द्रगोमी चुरादिगणस्यापरिमिततया पर-12 मार्थतो यथालक्ष्यमनुसरणमवगम्य द्विवानेव चुरादिधातून पठितवान् न भूयसः, ततो णिगन्तस्य शशन शश इति पञ्-X प्रत्यये पाश इति भवति, शशोऽस्यास्तीति शशी, स्वविमानवास्तव्यदेवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित
इति भावः, अन्ये तु व्याचक्षते-शशीति सह श्रिया वर्तते इति सश्रीः प्राकृतत्वाच शशीतिरूपं, 'ता कहं ते'इत्यादि, |४|ता इति पूर्ववत् , कथं-केन प्रकारेण केनान्वर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह-'ता|
सूराइया'इत्यादि, सूर आदि:-प्रथमो येषां ते सूरादिकाः, के इत्याह-'समयाइति या' समया-अहोरात्रादिकालस्य |
दीप अनुक्रम [२००-२०१]
JainEairatominumatun
FridaIMAPIVAHauWORK
~596~