________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [२०], -------------------- प्राभृतप्रामृत -,-------------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०५]
सूर्यमज्ञ-14जया णमित्यादि, ता इति-तत्र यदा राहदेव आगच्छन् कुतश्चित्स्थानात् गच्छन् वा कापि स्थाने विकुर्वन् वा-खेच्छ-२०प्राभूते
या तां तां बिक्रियां कुर्वन् वा परिचरणबुद्धया इतस्ततो गच्छन् वा चन्द्रस्य वा सूर्यस्य या लेश्या-विमानगतधवलि-1 राहुक्रिया(मल.)
समानं 'पुरच्छिमेणं'ति पौरस्त्येनावृत्त्याग्रभागेनावृत्त्येत्यर्थः, पाश्चात्यभागेन व्यतिब्रजति-व्यतिक्रामति तदा णमितिधिकार ॥२८९॥ माम्यत् पौरस्त्येन चन्द्रः सूर्यो वाऽऽस्मानं दर्शयति पश्चिमभागेन राहुः, किमुक्तं भवति !-तदा मोक्षकाले चन्द्रः सूर्यो|
दासू१०४ दावा पूर्वदिग्भागे प्रकटं उपलभ्यते अधस्ताञ्च पश्चिमभागे राहुरिति, 'एवं जया णं राहू' इत्याद्यपि दक्षिणोत्तरविषयं
सूत्रं भायनीयं, 'एएण'मित्यादि, एतेनानन्तरोदितेनाभिटापेन 'पञ्चस्थिमेणं आवरेत्ता पुरच्छिमेणं वीइवयइ उत्तरेणं आषरित्ता दाहिणेणं बीईवयइ'इत्येतद्विषये अपि द्वे सूत्रे वक्तव्ये, ते चैवम्-'ता जया पे राहू देवे आगच्छमाणे [विउधमाणे वा० चंदस्स वा सूरस्स वा लेसं पञ्चस्थिमेणं आवरित्ता पुरच्छिमेणं वीइययइ तथा णं पञ्चस्थिमेणं चंदे सूरे था| | उवदंसेइ पुरच्छिमे णं राहू, एवं द्वितीयसूत्रेऽपि वक्तव्यं, एवं जया णमित्यादीनि दक्षिणपूर्वोत्तरपश्चिमदक्षिणपश्चिमो-12 |त्तरपूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरपूर्वदक्षिणपश्चिमविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, 'ता जया 'मित्यादि, लसुगम, नवरमयं भावार्थ:-यदा चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य स्थितो भवति राहुस्तदा लोके एवमुक्तिर्यथा राहुणा सचन्द्रः सूर्यो या गृहीत इति, यदा तु राहुलेश्यामावृत्य पार्थेन व्यतिकामति तदैवं मनुष्याणामुक्तिः यथा चन्द्रेण सूर्येण ॥२८९।। मावा राहोः कुक्षिभिन्ना, राहोः कुक्षि भित्त्वा चन्द्रः सूर्यो वा निर्गत इति भायः, यदा च राहुश्चन्द्रस्य सूर्यस्य वा लेश्या-121
मावृत्य प्रत्ययवष्कते--पश्चादवसति तदैवं मनुष्यलोके मनुष्याः प्रबदन्ति, यथा-राहुणा चन्द्रः सूर्यो वा वान्त इति,
दीप
अनुक्रम [१९९]
~591