________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१९], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०३]
कनककनकप्रभी देवी, घृतोदे समुद्रे सद्यो विस्यन्दितगोघृतास्वाद तत्कालपविकसितकर्णिकारपुष्पवर्णाभ तोयं कान्तसुकान्ती तब देवी, इचवरे द्वीपे सुप्रभमहाप्रभी देवी, इक्षुवरे समुद्र जात्यवरपुण्ड्राणामिक्षणामपनीतमलोपरित्रिभागानां विशिष्टगन्धद्रव्यपरियासितानां यो रसः श्लक्ष्णवस्त्रपरिपूतस्तस्मादपीष्टतरास्वाद तोयं पूर्णपूर्णप्रभौ च तत्र देवी, नन्दी|श्वरे द्वीपे कैलाशहस्तिवाहनौ देवी, नन्दीश्वरे समुद्रे इक्षुरसास्वाद तोयं सुमनःसौमनसौ देवी, एते अष्टावपि च द्वीपा | अष्टायपि समुद्रा एकमत्यवताराः, एकैकरूपा इत्यर्थः, अत ऊर्दू तु द्वीपाः समुद्राश्च त्रिप्रत्यवतारास्तद्यथा--अरुणः १ अरुणवरोऽरुणवरावभासः कुण्डलः कुण्डलबरः कुण्डलवरावभास इत्यादि, तत्रारुणे द्वीपे अशोकचीतशोकौ देवी, अरु-151
णोदे समुद्रे सुभद्रमनोभद्रौ, अरुणवरे द्वीपे अरुणवरभद्रअरुणवरमहाभद्रौ, अरुणवरे समुद्रे अरुणवरभद्रारुणयरमहाभद्री अरुणवरावभासे द्वीपे अरुणवरावभासभद्रअरुणवरावभासमहाभद्री अरुणवरावभासे समुद्रे अरुणवरावभासवरारुणवरा-1 भासमहावरी, कुण्डले द्वीपे कुण्डलकुण्डभद्रौ देवी कुण्डलसमुद्रे चक्षु शुभचक्षुःकान्तौ कुण्डलबरे द्वोपे कुण्डलवरभद्र-2 कुण्डलवरमहाभद्री कुण्डबरे समुद्रे कुण्डलवरकुण्डलमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्री कुण्डलवरावभासे समुद्रे कुण्डलबरावभासवरकुण्डलवरावभासमहावरी, एते सूत्रोपाचा द्वीपसमुद्रा, अत ऊई। तु सूत्रानुपाता दयन्ते, कुण्डलबरावभाससमुद्रानन्तरं रुचको द्वीपः रुचकः समुद्रः, ततो रुचकवरो द्वीपो रुचकवरः। समुद्रः तदनन्तरं रुचकवरावभासो द्वीपो रुचकवरावभासः समुद्रः, तत्र रुचके द्वीपे सर्वार्थमनोरमी देवौ रुषकसमुद्रे सुमनःसौमनसौ रुचकवरे द्वीपे रुचकवरभद्ररुचकवरमहाभद्री रुचकवरे समुद्रे रुचकवररुचकमहावरौ रुचकवराव
दीप अनुक्रम [१९७]
IE
99
सर
JHNETataintimattine
FhiralMAPIMIREUMORE
maratTEDTUNorg
~580