________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
C
-
प्रत सूत्रांक
R
[८१]
दीप
चतुर्दशपर्यन्तानि सप्तामण्डलानि चीर्णानि, पश्चिमभागे च तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षडर्द्धमण्ड-1
लानि, तत्र पूर्वभागे पश्चिमभागे वा यत् प्रतिमण्डलं स्वयं चीर्णमन्यचीर्ण या चरति तन्निरूपयति-ता दोचायणगए 15इत्यादि, ता इति पूर्ववत् द्वितीयायनगते चन्द्रे पौरस्त्यात् भागान्निष्कामति, किमुक्त भवति ?-पौरस्त्ये भागे चारं ||
चरति, सप्त चतुःपथाशकानि भवन्ति यानि चन्द्रः परस्वेति तृतीयाथै षष्ठी परेण सूर्यादिना चीर्णानि प्रतिचरति, सप्त च त्रयोदशकानि भवन्ति यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरति, इयमन्त्र भावना-मेरोः पूर्वस्यां दिशि यो भागः
स पूर्वभागो यश्चापरस्यां दिशि स पश्चिमभागः, तत्र पूर्वभागे सप्तस्वपि द्वितीयादिध्येकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तष-121 राष्टिभागप्रविभक्तेषु प्रत्येक चतुःपञ्चाशत सप्तपष्टिभागान् चन्द्रः परेण सूर्यादिना चीर्णान् प्रति चरति, त्रयोदश अयोदश
सप्तपष्टिभागान स्वयंचीणोनिति, 'ता दोचायणगए'इत्यादि, तस्मिन्नेव चन्द्रमसि द्वितीयायनगते पश्चिमभागानिष्कामति-पश्चिमभागे चार चरति, पटू चतुःपञ्चाशत्कानि भवन्ति यानि चन्द्रः 'परस्मेति परेण सूर्यादिना चीर्णानि प्रति-18 चरति, पद प्रयोदशकानि यानि चन्द्रः स्वयंचीणानि प्रतिचरति, अत्रापीय भावना-पश्चिमे भागे षट्रस्थापि तृतीयादिवे-11
कान्तरितेषु त्रयोदशपर्यन्तेषु अर्बमण्डलेषु सप्तषष्टिभागप्रविभक्तेषु प्रत्येकं चतुःपञ्चाशतं चतुःपञ्चाशतं सप्तपष्टिभागान वापरचीर्णान् चरति, त्रयोदश सप्तपष्टिभागान स्वयंचीर्णानिति, 'अवराई खलु दुवे'इत्यादि, अपरे खलु दे त्रयोदशके
तस्मिन्नयने स्तो ये चन्द्रः फेनाप्यसामान्ये-केनाप्यनाचीर्णपूर्व स्वयमेव प्रविश्य चारं चरति, 'कयराई खलु' इत्यादि। प्रश्नसूत्रं सुगम, इमाई खलु इत्यादि निर्वचनवाक्यमे तद्, एतच्च प्रायो निगदसिद्धम् , नवरमेकं यत् प्रयोदशकं सर्वाभ्य
अनुक्रम [११३]
-4650
JAINEDuratim intimalsina
FirmaaMAPINHINORN
~496~