________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
तिवृत्तिः
(मल०)
प्रत सूत्रांक [१२-१३]
दीप अनुक्रम [२६-२७]
5ॐ
उत्तरा अद्धमंडलसंठिती आहितातिवदेजा, ता अयं णं जंबुद्दीवे दीवे सबदीवजावपरिक्खेवेणं, ता जताणं माभृते सरिए सबभंतरे उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारस-13 मुटुत्ते दिवसे भवति जहपिणया दुवालसमुहत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरहिओप्राभूत अभितराणतरं दाहिणं उवसंकमइ, दाहिणातो अन्भितरं तचं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सबबाहिरं दाहिणं उवसंकमति, सबबाहिरं दाहिणं उपसंकमति २त्ता दाहिणाओ बाहिराणंतर उत्तरं जवसंकमति उत्तरातो माहिरं तच दाहिणं तचातो दाहिणातो संकममाणे २ जाव सबभतरं उबसंकमति, तहेव । एस णं दोचे छम्मासे एसणं दोचस्स छम्मासस्स पज्जवसाणे, एस गं आदिचे संवच्छरे, एसणं आदिचस्स संवच्छरस्स पज्जवसाणे गाहाओ। (सूत्रं १३) बीयं पाहुडपाहुडं समत्तं ॥
'ता कहं ते इत्यादि, 'ता'इति क्रमार्थः, पूर्ववत् भावनीयः, कध'केन प्रकारेण भगवन् ! 'ते'तव मते 'अर्द्धमण्डलसंस्थिति अर्द्धमण्डलब्यवस्था आख्यातेति वदेत्, पृच्छतश्चायमभिप्रायः-इह एकैका सूर्य एकैकेनाहोरात्रेणकैकस्य मण्ड|लस्या मेव भ्रमणेन पूरयति, ततः संशया कथमकैकस्य सूर्यस्य प्रत्यहोरात्रमेकैकाब्रमण्डलपरिभ्रमणव्यवस्थेति पृष्ठति, अत्र भगवान् प्रत्युत्तरमाह-ता खलु इत्यादि, 'ता' इति तत्रार्द्धमण्डलव्यवस्थाविचारे खलु-निश्चितमिमे द्वे अर्द्धमण्डलसंस्थिती मया प्रज्ञसे, तद्यथा-एका दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिः-अर्द्धमण्डलव्यवस्था में द्वितीया उत्तरा चैव-उत्तरदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिः, एवमुक्केऽपि भूयः पृच्छति-'ता कहं ते'इत्यादिइंह
~47~