________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप
सूर्य- पञ्चत्रिंशदधिकेभ्यः पात्यन्ते, स्थितौ पश्चात् द्वौ मुहूत्तौं, तो द्वापष्टिभागीकरणाथै द्वापट्या गुण्येते, जातं चतुर्विशं शतं द्वाप-11 तिवृत्तिः
१२माभृते प्टिभागानां १२४ तस्यासने पश्चाशल्लक्षणे द्वापष्टिभागराशौ प्रक्षिप्यते जातं चतुःसप्तत्यधिक शतं द्वापष्टिभागानां
आवृत्तया ( मल ||१७४, तथा येऽभिजितः सम्बन्धिनः चतुर्विंशतिद्वषष्टिभागाः शोध्याः ते सप्तभिर्गुण्यन्ते जातमपट्यधिक शातं १५८,।
सत् चतुःसप्तत्यधिकात् शतात् शोभ्यते, स्थिताः शेषाः षट् द्वापष्टिभागाः, ते चूर्णिकाभागकरणार्धं सप्तपट्या गुण्यन्ते । गुणधित्वा च ये प्राक्तनाः पष्टिः सप्तपष्टिभागास्ते तत्र प्रक्षिप्यन्ते, जातानि चत्वारि शतानि द्वापषधिकानि ४६२, ततो येऽभिजितः सम्बन्धिनः पट्पष्टिणिका भागाः शोध्याः ते सप्तभिर्गुण्यन्ते, जातानि चत्वारि शतानि द्वाषष्यधिकानि ४६२ ताम्यनन्तरोदितराशेः शोध्यन्ते, स्थितं पश्चात् शून्यं, तत आगतं साकल्येनोत्तराषाढानक्षत्रे चन्द्रण भुक्ते सति तदनन्तरस्याभिजितो नक्षत्रस्य प्रथमसमये युगे प्रथमा आवृत्तिः प्रवर्तते, एतदेव प्रश्ननिर्वचनरीत्या प्रतिपादयति
एएसिण'मित्यादि, एतेषां अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये प्रथमां वार्षिकी-वर्षाकालसम्ब-| PIधिनी श्रावणमासभाविनीमित्यर्धः आवृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति !-केन नक्षत्रेण सह योगमुपागतः सन् प्रवत्त-131
यति !, एवं गीतमेन प्रश्ने कृते भगवानाह-'ता अभिइणा'इत्यादि, अभिजिता नक्षत्रेण युनक्ति, एतदेव विशेषतः आचष्टे-अभिजितो नक्षत्रस्य प्रथमसमये युनक्ति, तदेवं चन्द्रनक्षत्रमवबुध्य सूर्यनक्षत्रविषयं प्रश्नमाह-'तं समयं च -15/॥ २२४॥ मित्यादि, तस्मिंच समये गमिति वाक्यालङ्कारे सूर्यः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण सह योगमुपागतः सन् तां प्रधमाऽऽवृत्ति प्रयतैयतीति !, भगवानाह-'ता पूसेण'मित्यादि, ता इति पूर्ववत् , पुष्येण युक्तस्तां प्रथमामावृत्ति युनकि,
अनुक्रम [१०८]
FhiralMAPIMIREUMORE
maratTEDTUNorg
~461~