________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७२]
SCSC
माजाभागानां ५४९००, तत एतेषां द्वाषष्ट्या भागो हियते, लब्धानि अष्टौ शतानि पशाशीत्यधिकानि मुहूर्तानामेकस्य च १२ प्रामृते
मुहर्तस्य त्रिंशद् द्वापष्टिभागाः ८८५ । 'ता एस णं अद्धा इत्यादि, प्राग्वद् भावनीयं, 'ता एएसि 'मित्यादि, रमाभृततृतीयऋतुसंवत्सरविषयं प्रश्नसूत्रं सुगम, भगवान प्रतिवचनमाह-ता तीसे ण'मित्यादि ता इति पूर्ववत् त्रिंशता प्राभूते
रात्रिन्दिवाग्रेण ऋतुमास आख्यात इति वदेत्, तथाहि-ऋतुमासाः युगे एकषष्टिः, ततो युगसत्कानामष्टादशशतस- ॥२०४॥
नवाना यानां त्रिंशदधिकानामहोरात्राणामेकषष्ट्या भागो हियते, लब्धात्रिंशदहोरात्राः ३०, 'ता से ण'मित्यादि, मुहर्त्तविषयंस प्रश्नसूत्र सुगम, भगवानाह-'ता नव मुहत्तसया'इत्यादि, नव मुहर्तशतानि मुहूर्ताओणाख्यात इति वदेत् , तथाहि
वमुहर्तमान
सू ७२ [त्रिंशद्राबिन्दिवानि ऋतुमासपरिमाणमेकैकस्मिंश्च रात्रिन्दिवे त्रिंशन्मुहूर्तास्ततखिंशतत्रिंशता गुणने नव शतानि भवन्तीति, 'ता एएसि ण'मित्यादि, प्राग्वद् भावनीयं, 'ता एएसि णमित्यादि चतुर्थसूर्यसंवत्सरविषयं प्रश्नसूत्रं, तच सुगर्म, भगवानाह–ता तीस'मित्यादि, ता इति पूर्ववत्, त्रिंशत् रात्रिन्दिवानि एकस्य रात्रिन्दिवरय एकमपार्बभाग, एकममित्यर्थः, एतावत्प्रमाणः सूर्यमासो रात्रिन्दिवानेण आख्यात इति वदेत् , तथाहि-सूर्यमासा युगे पष्टिस्ततो युगसरकानामहोरात्राणां त्रिंशदधिकाष्टादशशतसङ्ख्यानां पध्या भागो हियते, लग्धाः सा स्त्रिंशदहोरात्राः, 'ता से ण'-1 मित्यादि, मुहर्त्तविषयं प्रश्नसूत्रं सुगमम् , भगवानाह-'नवपण्णरे' इत्यादि नव मुहशतानि पञ्चदशाधिकानि मुहूर्त-1
A ॥२०४॥ परिमाणेनाण्यात इति वदेत्, तथाहि-सूर्यमासपरिमाणं त्रिंशत् रात्रिन्दिवानि एकस्य च राबिन्दिवस्थाई, तब त्रिंशता गुण्यन्ते, जातानि नव शतानि, रात्रिन्दिवाः च पञ्चदश मुहर्ता इति, 'ता एएसि ण'मित्यादि, प्राग्वद् भाव-13
दीप अनुक्रम [१०३]
~421