________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [७२]
पिराविन्दि
दीप अनुक्रम [१०३]
सूर्यप्रज्ञ-II ता कह संबच्छरा इत्यादि, ता इति पूर्ववत्, कति संवत्सरा भगवन् ! त्वया आख्याता इति वदेत् !, भगवानाह- १२प्राभृते विवृत्तिः 'तत्रे'त्यादि, तन-संवत्सरविचारविषये खल्विमे पञ्च संवत्सरा प्रज्ञप्ताः, तद्यथा-'नक्वत्ते'त्यादि, पदैकदेशे पदसमु- २२ प्राभूत(मला
दायोपचारात् नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवतिसंवत्सरः, एतेषां च पश्चानामपि संव- प्राभृते
त्सराणां स्वरूप प्रागेवोपवर्णितं, 'ता एएसि ण'मित्यादि प्रश्नसूत्रं, 'ता' इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये नक्षत्रादिव॥२०३|| प्रथमस्य नक्षत्रसंवत्सरस्य सत्को यो नक्षत्रमासः स त्रिंशन्मुहूर्तप्रमाणेनाहोरात्रेण गण्यमानः कियान् रात्रिन्दिवाण- जन्द
वमुहूर्तमान रात्रिन्दिवपरिमाणेनाख्यात इति वदेत्!, भगवानाह-'ता' इत्यादि, ता इति पूर्ववत् , सप्तविंशतिः रात्रिन्दिवानि एक-13 विंशतिश्च सप्तपष्टिभागा रात्रिन्दिवस्य रात्रिन्दिवाणाख्यात इति वदेत् , तथाहि-युगे नक्षत्रमासाः सप्तपष्टिरेतच्च प्रागेव भावितं, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि १८३०, ततस्तेषां सप्तपट्या भागे हुते लब्धाः सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तपष्टिभागाः २७।३'ता से ण'मित्यादि, स नक्षत्रमासः कियान् मुहर्ताओण-मुहूर्तपरिमाणेनाख्यात इति वदेत् !, भगवानाह-ता अट्ठसए'इत्यादि, अष्टोत्तरशतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य सप्तविंशतिः सप्तपष्टिभागाः ८१९ ।। मुहर्ताओणाख्यात इति वदेत् , तथाहि
नक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तपष्टिभागाः, ततः सवर्णनार्थ सप्तविंशतिशरप्यहोरात्राः सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि सप्तषष्टिभागा- ॥२० ॥
नामष्टादश शतानि त्रिंशदधिकानि १८३०, तानि मुहूर्त्तानयनार्थ त्रिंशता गुण्यन्ते, जातानि चतुष्पश्चाशत्सहस्राणि
FhiralMAPIMIREUMORE
~419~