________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[७२]
दीप
सूर्यप्रज्ञ- अह य बत्तीसे मुलुत्तसए छप्पन्नं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेण आहितेतिवदेज्जा । ता एएसि णं १२ प्राभृते विवृत्तिः पंचण्हं संवच्छराणं दोचस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं २ अहोरत्तेणं गणिजमाणे केवतिए राई- २२ प्राभृत(मल०) दियग्गेणं आहितेति वदेजा, ता एगणतीसं राइंदियाई बत्तीसं बावट्ठिभागा राइंदियस्स राइंदियग्गेणं प्राभूते ॥२०॥
आहितेति वदेजा, ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेवा, ता अट्ठपंचासते मुहत्ते तेत्तीसंचनक्षत्रादिवछावहिभागे मुहुत्तग्गेणं आहितेतिवदेजा, ता एस णं अद्धा दुचालसखुत्तकडा चंदे संवच्छरे, ता से णं
राविन्दि:
विमुहूर्त्तमान केवतिए राइदियग्गेणं आहितेति बदेजा ?, ता तिन्नि चउत्पन्ने राईदियसते दुवालस य बावट्ठिभागा
पासू७२ राइंदियग्गेणं आहितेति वदेज्जा?, तीसे णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा, ता दस मुहुत्तसहस्साई छच्च पणुवीसे मुहुत्तसए पण्णासं च चावविभागे मुहुत्तेणं आहितेति वदेज्जा । ता एएसि पंचण्हं संवच्छराणं तच्चस्स उडुसंवच्छरस्स उडमासे तीसतीसमुहुत्तेणं गणिज्जमाणे केवतिए राईदियग्गेणं आहियाति व-1
देजा, ता तीसं राईदियाणं राइंदियग्गेणं आहितेतिवदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति ट्रवदेजा , ता णव मुहत्तसताई मुहत्सग्गेणं आहितेति वदेवा, ता एस णं अद्धा बुवालसखुत्तकडा उडू संवच्छरे, २०२॥ मता से णं केवतिए राइंदियम्गेणं आहितेति वदेजा, ता तिणि सढे राइंदियसते राइंदियग्गेणं आहितेति व
देजा, ता से णं केवतिए मुहत्तग्गेणं आहिएतिवदेजा, ता दस मुहुत्तसहस्साई अट्ठय सयाई मुहुत्सग्गेणं आहितेति चदेजा। ता एएसिणं पंचण्हं संबच्छराणं चउत्थस्स आदिचसंवच्छरस्स आइये मासे तीसतिमुहुत्तेणंटू
अनुक्रम [१०३]
F
OR
~417~