________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
णवीसा सोहणगं उत्तराण साढाणं । चउवीसं खलु भागा छावही चुणियाओ य॥१॥इत्येवंप्रमाणमेकं सकलनक्षत्रपर्यायशोधनकं पश्चभिर्गुणयित्वामोध्यते, तच्च पूर्वोक्किन प्रकारेण शोध्यमान परिपूर्णी शुद्धिमासादयतीति न किश्चित्पश्चादवतिष्ठते, तत आगतं उत्तराषाढानक्षत्रं चन्द्रेण सह युक्तं चरमसमये चरमा द्वापष्टितमा पौर्णमासी परिसमापयति । सम्पत्यस्यामेव द्वापष्टितमायां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति-तं समयं चण'मित्यादि सुगमम्, भगवानाह-सा पुस्सेण मित्यादि, पुष्येण युक्त सूर्यश्वरमां द्वापष्टितमा पौर्णमासी परिसमापयति, तदानीं च-द्वाषष्टितमपौर्णमासीपरिसमाप्तिवेलायामेकोनविंशतिर्मुहर्रास्त्रिचत्वारिंशच द्वापष्टिभागा मुर्तस्य द्वापष्टिभागं च सप्तपष्टिधा छिस्वा तस्य सत्काखयस्त्रिंशत् चूर्णिकाभागाःशेषाः, तथाहि-1
स एव ध्रुवराशि:६६।५।श द्वाषष्ट्या गुण्यते,जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुर्तस्य द्वापष्टिXभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वापष्टिभागस्य द्वाषष्टिः सप्तपष्टिभागाः४०९२ । ११ । १२ । इह पुष्यस्य
दशमुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुर्विंशति सप्तपष्टिभागेष्वतिकान्तेषु पाश्चात्य युग परिसमाप्तिमुपैति, तदनन्तरमन्यत् युगं प्रवर्तते, पुष्यस्यापि च तावन्मात्रादतिक्रान्तात् परतो यावद्भः योऽपि तावन्मात्रस्य पुष्यस्वातिक्रम एतावत्प्रमाणः एकः परिपूर्णी नक्षत्रपर्यायः, तस्य च प्रमाणमष्टौ शतान्येकोनविंश
त्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशतिर्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य षट्पष्टिः सप्तपष्टिभागाः का८१९ । २४ । १५'तत एतत्पञ्चभिर्गुणयित्वा प्रागुक्तात् ध्रुवराशेषिष्टिगुणितात् शोध्यते, तथ परिपूर्ण शुख्यति, |पश्चाच्च राशिनिलेपो जायते, तत आगतं पुष्यस्य सूर्येण युक्तस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वापष्टिभागे-|
अनुक्रम
[९८
~392~