________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], ------------------ प्राभृतप्राभूत [२२], -------------------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सत्राक
[६७]
प्रिज्ञ-18 कदिवसभागगणना शेपस्थितदिवसगणना च पूर्वफाल्गुनीनक्षत्रस्य स्वयं कर्तव्या, एवमुत्तरसूत्रेष्वपि सूर्यनक्षत्रयोगे परि- १० प्राभृते दभावनीयं । 'ता एएसि 'मित्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत्, उत्त-1४२३
IM२२प्राभृत. (मल०) राभ्यां प्रोष्ठपदाभ्यामत्रापि द्विवचनं उत्तरप्रोष्ठपदानक्षत्रस्य द्वितारकत्वात् , बहुवचनं च सूत्रे प्राकृतत्वात् , तयोश्च प्रोष्ठ-Ita
प्राभृते
पूर्णिमामा॥१८७॥ पदयोः सप्तविंशतिर्मुहूर्ताश्चतुर्दश च द्वापष्टिभागा मुहूर्तस्य एक च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सस्काश्च
वास्याः तुःषष्टिः चूर्णिकाभागाः शेषाः, तथाहि स एव ध्रुवराशिः ६६।५।१। द्वितीयपौर्णमासीचिन्तायां द्वाभ्यां गुण्यते, मुहूर्तानां जातं द्वात्रिंशतं शतं १३२, एकस्य च मुहूर्तस्य दश द्वापष्टिभागाः १० एकस्य च द्वापष्टिभागस्य द्वौ सप्तषष्टि|भागी २, ततः पूर्वरीत्या अभिजितो नव मुहर्ता एकस्य च मुहूर्तस्य चतुर्विशतिषिष्टिभागा एकस्य च द्वापष्टिभागस्य सत्काः पट्पष्टिः सप्तषष्टिभागाः शोध्यन्नो जातं द्वाविंशं शतं मुहूर्तस्य सप्तचत्वारिंशताषष्टिभागा एकस्य च द्वापष्टिभागस्य | बयः सप्तपष्टिभागाः १२२ । ४७ । ३ ततविंशता मुहूतैः श्रवणस्त्रिंशता धनिष्ठा पश्चदशभिः शतभिषक् त्रिंशता पूर्वभद्रपदा शुद्धति स्थिताः पश्चात् सप्तदश मुहूर्ताः शेषं तथैव १७ । ४७।३ । तत आगतं उत्तरभद्रपदानक्षत्रस्य समषिशती मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुःषष्टौ सप्तपष्टिभागेषु शेषेषु बिसीया पौर्णमासी परिसमाप्तिमुपैति, सम्प्रत्यस्यामेव पौर्णमास्यां सूर्यनक्षत्रयोग पृच्छति-तं समयं च ण'मित्यादि, सुगम, ॥१८७॥ भगवामाह-ता उत्तराहि'इत्यादि, ता इति पूर्ववत् , उत्तराभ्यां फाल्गुनीभ्यो, तयोश्च उत्तरयोः फाल्गुन्योस्तदानीं द्वितीयपौर्णमासीपरिसमाप्तिवेलायां सप्त मुहूर्तात्रयस्त्रिंशच द्वापष्टिभागा मुहूर्तस्य द्वापष्टिभागं च एक सप्तप
अनुक्रम
[९८
FitraalMAPINANORN
~387~