________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], ------------------ प्राभृतप्राभूत [२२], -------------------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
- मूल मामला
सूर्यप्रज्ञ-
प्रत
प्तिवृत्तिः
(मल.)
॥१८६॥
ध्येकस्य चद्वापाष्टमी
द्वापारमागराता वापष्टिभागराशी पश्वकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिषष्टिभागास्तेभ्यश्चतुर्विशतिः शुद्धाः स्थिताः पश्चात्रिचत्वारिं.४१०प्राभूते शत, एक रूपमादाय सप्तपष्टिभागीक्रियते, ते च सप्तपष्टिरपि भागाः सप्तपष्टिर्भागमध्ये प्रक्षिप्यन्ते, जाताः अष्टषष्टिः२२माभूतसप्तषष्टिभागास्तेभ्यः षट्षष्टिः शुद्धाः स्थिती द्वौ पश्चात्सप्तषष्टिभागौ, ततख्रिशता मुहत्तैः श्रवणः शुद्धः स्थिताः पश्चान्मु- प्राभृते हत्तों षडूविंशतिः, तत इदमागत-धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसमेषु द्वाषष्टिभागे- पूणिमामाबेकस्य च द्वापष्टिभागस्य पश्चषष्टिसक्येषु सप्तपष्टिभागेषु शेषेषु प्रथमा पौर्णमासी परिसमाप्तिमुपयाति, सम्पति सूर्यनक्ष
वास्याः
सू६७ त्रयोगं पृच्छन्नाह-'तं समयं च ण'मित्यादि तं समयमित्यत्र 'कालाध्वनोळसा'वित्यधिकरणत्वेऽपि द्वितीया, ततो|ऽयमर्थः तस्मिन् समये यस्मिन् समये धनिष्ठानक्षत्र चन्द्रेण युक्तं यथोक्तशेष परिसमापयति तस्मिन् क्षणे इत्यर्थः, सूर्यः केन नक्षत्रेण युक्तः सन् तां प्रथमां पौर्णमासी परिसमापयति, भगवानाह-'ता पुपाहिं'इत्यादि, ता इति तदा पूर्वाभ्यां फाल्गुनीभ्यां, पूर्वफाल्गुनीनक्षत्रस्य द्वितारत्वात्तदपेक्षया द्विवचनं, द्विवचने च प्राप्ते प्राकृते बहुवचनं, तयोश्च पूर्वफाल्गुन्योस्तदानीमष्टाविंशतिर्मुहुर्ता अष्टात्रिंशच द्वापष्टिभागा मुहूर्तस्य एकं च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्का द्वात्रिंशधूर्णिका भागाः शेषाः, तथाहि स एव षट्पष्टिमुहर्ता एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभाग इत्येवंप्रमाणो धूवराशिधियते ६९।५ ।। धृत्वा च एकेन गुण्यते, एकेन च गुणितं |
॥१८६॥ तदेव भवतीति तावानेव जातः, ततस्तस्मात् पुष्यशोधन एकोनविंशतिर्मुहर्ता एकस्य च मुहर्तस्य त्रिचत्वारिंशद् द्वाप|ष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तपष्टिभागाः १९ । ४३ । ३३ । इत्येवंप्रमाणे शोभ्यते, अर्थतावत्प्रमाणस्य
अनुक्रम
[९८
~385