________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६४-६६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ
प्रत सूत्रांक [६४-६६]
छत्सा दुषत्तीसं भागे उवादिणावेत्ता एत्थणं से चंदे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स १.प्राभृते तिवृत्तिः पुणिमासिणिओ तेणेव अभिलावणं अमावासाओ भणितचाओ बीइया ततिया दुवालसमी, एवं खलु २२ प्राभृत(मल.)ीएतेणुवाएणं ताते २ अमावासाठाणाते मंडलं चउचीसेणं सतेणं छत्ता दुवीसं २ भागे उवादिणावेत्ता तसि। प्राभृते देसंसि तं तं अमावासं चंदेण जोएति, ता एतेसि णं पंचण्हं संवच्छराणं चरम अमावासं चंदे कंसि
STI पूर्णिमामा॥१८॥ देसंसि जोएति ?, ता जंसिणं देसंसि चंदे चरिमं बावहिं पुण्णिमासिणि जोएति, ताते पुषिणमासिणिहाणाए|
वास्याः मंडलं चउधीसेणं सतेणं छत्तीसोलसभागे उक्कोवइत्ता एस्थ णं से चंदे चरिमं वावहि अमावासं जोएति
६५-६६ (सूत्रं ६५)ता एतेसि णं पंचण्हं संवच्छराणं पढमं सूरे कंसि देसंसि जोएति ?, ता जंसिणं देसंसि सूरे चरिमं बावढि अमावासं जोएति ता ते अमावासट्ठाणाते मंडलं चउचीसेणं सतेणं छेत्ता चउणउतिभागे उवायिणावेत्ता एत्थ णं से सूरे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णिमासिणीओ तेणेव अमावासाओवि, तंजहा-विदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते अमावासहाणाते मंडलं चउरीसेणं सतेणं छेत्ता चजणउति २ भागे ख्वायिणावेत्ता ता जंसि णं देसंसि सूरे चरिमं बावहि अमावास|४| जोएति ताते पुण्णिमासिणिहाणाते मंडलं चचीसेणं सतेणं छेत्ता सत्तालीसं भागे उक्कोवइत्ता एत्थ णं से सूरे ॥१८२॥ चरिमंबावढि अमावासं जोएति (सूत्रं १६) 'ता एएसिणे'मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां संवत्सराणां मध्ये प्रथमा पौर्णमासी सूर्यः कस्मिन् |
दीप अनुक्रम [९५-९७]
~377~