________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्राभृते
सूत्रांक [६३]
सूर्यप्रज्ञ-18|१९८४, तेषां चतुर्विशत्यधिकेन शतेन भागो हियते, लब्धाः षोडश सकलमण्डलपरावर्ताः, समस्तस्यापि च रानिले- १० प्राभृते
दापीभवनादागतं यस्मिन् देशे पाश्चात्ययुगसम्बन्धिचरमद्वापष्टितमपौर्णमासीपरिसमाप्तिः, परमद्वापष्टितमपरिसमाप्ति-5२२प्राभृत(मल०)
देशं पृच्छति-'ता एएसि ण'मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां पञ्चानी संवत्सराणां मध्ये चरमां बाप॥१८॥ [ष्टितमा पौर्णमासी पन्द्रः कस्मिन् देशे युनक्ति-परिसमापयति ?, भगवानाह-'जंबुद्दीवरसण'मित्यादि, ता इति पूर्ववत्,
पूर्णिमामा'
। वास्याः जम्बूद्वीपस्य णमिति वाक्यालगरे द्वीपस्योपरि प्राचीनापाचीनायतया, इह प्राचीनग्रहणेनोत्तरपूर्वी गृह्यते, अपाचीन-15)
सू६३ |ग्रहणेन दक्षिणापरा, ततोऽयमर्थः-पूर्वोत्तरदक्षिणापरायतया, एवमुदीचिदक्षिणायतया-पूर्वदक्षिणोत्तरापरायतया जीवया
प्रत्यश्चया दवरिकया इत्यर्थः, मण्डलं चतुर्विशेन-चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्य भूयश्चतुभिर्विभज्यते, ततो दाक्षि|णात्ये चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमं च भार्ग विंशतिधा छित्त्वा तवगता
नष्टादश भागानुपादाय शेपैसिभिर्भागैश्चतुर्थस्य भागस्य द्वाभ्यां कलाभ्यां पाश्चात्यं चतुभांगमण्डलमसम्प्राप्तः, अस्मिन् | ४प्रदेशे चन्द्रो द्वापष्टितमा घरमा पौर्णमासी परिसमापयति ॥ तदेवं चन्द्रस्य पौर्णमासीपरिसमाप्तिदेश उक्तः, सम्प्रति सूर्यस्य |
पौर्णमासीपरिसमाप्तिदेशं प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह-1 | ता एएसिणं पंचण्हं संवच्छराणं पदम पुण्णिमासिणि सूरे कसि देसंसि जोएति ?, ता जसिणं देससि सरे
चरिम वावडिं पुण्णिमासिणि जोएति ताते पुणिमासिणिढाणातो मंडलं चउचीसेर्ण सतेणं ऐसा चडण-| लावति भागे उवातिणावेत्ता एत्थ णं से सुरिए पढम पुणिमासिणि जोएड. ता एएसि णं पंचण्हं संवच्छ-12
CADCASSES
दीप
अनुक्रम
15
[९४]
॥१८॥
FridaIMAPIVAHauWORK
~375