________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभूतप्राभत [20], -------------------- मलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत I प्राभृते सूत्रांक [16]] दीप सूर्यप्रज्ञ- पटूपष्टिरयनानि 66, पश्चादवतिष्ठन्ते नव मण्डलानि पञ्चदश च सप्तषष्टिभागा मण्डलस्य, तत्र पञ्चदश सप्तपष्टिभागाः||१० प्राभूते शिवृत्तिः सप्तपष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाते वे शते एकाशीत्यधिके 281, तयोः सप्तषष्टया भागे हते लब्धानि चत्वारि मण्ड- 20 प्राभूत (मल लानि, शेषा अवतिष्ठन्ते त्रयोदश सप्तषष्टिभागा मण्डलस्य, ते च मण्डलाराशौ प्रक्षिप्यन्ते, जातानि त्रयोदश मण्डलानि, त्रयोदशभिर्मण्डलैखयोदशभिश्च सप्तषष्टिभागैः परिपूर्णमेकमयनं लब्धमिति तदयनराशौ प्रक्षिप्यते, जातानि सप्तषष्टि-1 युगसंवत्सः // 157 // Xरयनानि, 'नथि निरंसंमि रूबजुय मिति वचनादयनराशौ रूपं न प्रक्षिप्यते, केवलं 'कसिणंमि होइ रुवं पक्खेको' इति| करणात वचनान्मण्डलस्थाने एकं रूपं न्यस्यते, द्वापट्या चात्र गुणकारः कृतो द्वापष्टिरूपक्ष राशियुग्मो यान्यपि च चत्वायेंयनानि प्रविष्टानि तान्यपि युग्मरूपाणि रूपं चात्राधिकमेकं न प्रक्षिप्तमिति पश्चममयनं तत्स्थाने द्रष्टव्यमिति बाह्यमण्डलमादिष्टव्यं, तत आगतं द्वापष्टितम पर्व सप्तषष्टावयनेषु परिपूर्णेषु जातेषु बाह्यमण्डले प्रथमरूपे परिसमाप्ते परिसमाप्तिं गतमिति, एवं सर्वाण्यपि पर्वाणि भावनीयानि, केवलं विनेयजनानुग्रहाय पर्वायनप्रस्तारो लेशतोऽक्षरताडित उपदयेते, तत्र प्रथम पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्यु सप्तपष्टिभागेषु एकस्य च सप्तपष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तमिति ध्रुवराशिं कृत्वा पर्वायनमण्डलेषु प्रत्येकमेकैकं रूपं प्रक्षेप्तव्यं, भागे | तावत्सलवाका भागाः, मण्डले चायनक्षेत्रे परिपूर्णे त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तपष्टिभागा // 157 // इत्येतावत्प्रमाणमयनक्षेत्रं शोधयित्वाऽयनमयनराशौ' प्रक्षेप्तव्यं, अनेन क्रमेण वक्ष्यमाणः प्रस्तारः सम्यक् परिभावनीयः, स च प्रस्तारोऽयं-प्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्यु सप्तपष्टिभागेषु एकस्य च सप्तपष्टिभा-18 अनुक्रम [81] FitraalMAPINAMORE ~327~