________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूल [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
[१६]]
सूर्यप्रज्ञ
च्छरस्स छचीस पचा पण्णता, एवामेव सपुषावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पवसते भवतीति ४१० प्राभृते तिवृत्तिःमक्खातं (सूत्रं ५६)॥'
२०प्राभृत(मल०) 'ता जुगसंवच्छरे ण'मित्यादि, युगसंवत्सरो-युगपूरकः संवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-चान्द्रश्चान्द्रोऽभिवार्द्ध- | प्राभृते. मातश्चान्द्रोऽभिवतिश्चैव, उक्तं च-"चंदो चंदो अभिवडिओ यचंदोऽभिवडिओ चेष । पंचसहियं जुगमिणं दिसे
युगसंवत्सतेलोकदंसीहि ॥१॥ पढमविइया उ चंदा तइयं अभिवडियं वियाणाहि । चंदं चेव चउरथं पंचममभिवहियं जाण
रा:सू५६ ॥२॥" तत्र द्वादशपूर्णमासीपरावर्त्ता यावता कालेन परिसमाप्तिमुपयान्ति तावान् कालविशेषश्चान्द्रः संवत्सरः, उक्त च-'पुष्णिमपरियट्टा पुण बारस संबच्छरो हवइ चंदो।' एकच पूर्णमासीपरावर्त एकश्चान्द्रमासः, तस्मिंश्च चान्द्रमासे रात्रिन्दिवपरिमाणचिम्तायामेकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वापष्टिभागा रात्रिन्दिवस्य, एतत् द्वादशभिर्गुण्यते, जाता-1 नि त्रीणि शतानि चतुष्पश्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वापष्टिभागा रानिन्दिवस्य, एवं परिमाणधान्द्रः संच-12 |त्सरः, तथा यस्मिन् संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा भवन्ति सोऽभिवतिसंवत्सरः, उक्तं च-"तेरस य चंदमासा एसो अभिवहिमो र नायषो।' एकस्मिंश्चन्द्रमासे अहोरात्रा एकोनत्रिंशद्भवति द्वात्रिंशच द्वापष्टिभागा अहो-131
का॥१५४॥ रात्रय, एतच्यानन्तरमेवोतं, तत एष राशिस्त्रयोदशभिर्गुण्यते, जातानि त्रीण्यहोरात्रशतानि ज्यशीत्यधिकानि चतु-| चत्वारिंशव द्वापष्टिभागा अहोरात्रस्य, एतावदहोरात्रप्रमाणोऽभिवतिसंवत्सर उपजायते । कथमधिकमाससम्भवो ४ येनाभिवतिसंवत्सर उपजायते ।, कियता वा कालेन सम्भवतीति !, उच्यते, इह युगं चन्द्रचन्द्राभिषतिचन्द्राभि
टीप
अनुक्रम
SHREE
[८१]
~321~