________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभूतप्राभत [१०], -------------------- मलं [४३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञतिवृत्तिः मल०)
१० माभूत
प्रत
॥१३५॥
सूत्रांक [४३]
S
साभावना क्रियते-कोऽपि पृच्छति-युगे आदित आरभ्य पश्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति , सत्र १० माभूत
चतुरशीतिर्धियते, तस्याश्चाधस्तात् पञ्चम्यां तिथौ पृष्टमिति पञ्च, चतुरशीतिश्च पञ्चदशभिर्गुण्यते जातानि द्वादश शतानि पश्यधिकानि १२६०, एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि द्वादश शतानि पञ्चषष्ट्यधिकानि १२६५, तेषां षडशीत्यधिकेन शतेन भागो झियते, लब्धाः षट्, आगतं षट् अयनान्यतिक्रान्तानि सप्तममयनं वत्तेते, तद्गतं च शेषमे-कास४३ कोनपश्चाशदधिकं शतं तिष्ठति १४९, ततश्चतुर्भिर्गुण्यते, जातानि पञ्च शतानि षण्णवत्यधिकानि ५९६, तेषामेकत्रिंशता भागहरणे लब्धा एकोनविंशतिः, शेषास्तिष्ठन्ति सप्त, तत्र द्वादशाङ्कलानि पाद इत्येकोनविंशतेोदशभिः पदं लब्धं, शेषाणि तिष्ठन्ति सप्त अङ्गुलानि, षष्ठं चायनमुत्तरायणं तद् गतं सप्तमं तु दक्षिणायनं वर्त्तते, ततः पदमेकं सत अङ्गलानि पदद्वयप्रमाणे ध्रुवराशी प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्त अकुलानि, ये च सप्त एकत्रिंशदागाः शेषीभूता वसन्ते तान् यवान् कुम्मैः, तत्राष्टौ यवा अङ्गले इति ते सप्त अष्टभिर्गुण्यन्ते, जाताः षट्पञ्चाशत् ५६, तस्या एकत्रिंशता भागे हृते लग्ध एको यवः, शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः, आगतं पश्चाशीतितमे पर्वणि पश्चम्यां त्रीणि पदानि सप्त अकुलानि एको यव एकस्य च ययस्य पञ्चविंशतिरेकत्रिंशद्भागा इत्येतावती पौरुषीति । तथाऽपरः कोऽपि पृच्छति-सप्तनवतितमे पर्वणि पञ्चम्यां तिथी कतिपदा पौरुषी, तत्र पण्णवतिर्धियते, तस्याश्चाधस्तात् पञ्च, षण्णवतिश्च ॥१३५॥ पञ्चदशभिगुण्यते, जातानि चतुर्दश शतानि चत्वारिंशदधिकानि १४४०, तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि | चतुर्दश शतानि पञ्चचत्वारिंशदधिकानि १४४५, तेषां पडशीत्यधिकेन शतेन भागो हियते, लब्धानि सप्त अयनानि,
टीप
अनुक्रम
[५७]
~283~