________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभूतप्राभत [१०], -------------------- मलं [४३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- तिवृत्तिः (मल०)
प्रत
सूत्रांक
॥१३४॥
[४३]
दीप
टको दशको वा तदा तत्पर्यन्तवत्ति उत्तरायणमवसेयं, तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः। सम्पति षडशील्यधिकेन शतेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह-'अयणगए इत्यादि, प्राभूतयः पूर्व भागे हते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्तते से चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेन-II युगमध्ये यानि सर्वसम्बया (ग्रंथाम्र० ४०००) पर्याणि चतुर्विशत्यधिकशतसक्यानि तेषां पादेन-चतुर्थेनांशेन एकत्रि- पौरुष्याधिशता इत्यर्थः, तया भागे हृते यल्लब्धं तान्यकुलानि चकारादनुलांशाश्च पौरुष्याः क्षयवृद्ध्या ज्ञातव्यानि, दक्षिणायने कारः सू४३ पदववराशेरुपरि वृद्धी ज्ञातव्यानि, उत्तरायणे पदवराशेः क्षये ज्ञातव्यानीत्यर्थः, अथैवंभूतस्य गुणकारस्य भागहारस्य । या कथमुत्पत्तिः, उच्यते, यदि पडशीत्यधिकेन तिथिशतेन चतुर्विंशतिरकुलानि क्षये वृद्धी वा प्राप्यन्ते, तत एकस्या तिथी का वृद्धिः क्षयो वा, राशित्रयस्थापना १८६।२४।१ अत्रान्त्येन राशिना एकलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तावानेष, 'एकेन गुणितं तदेव भवतीति वचनात्, तत आयेन राशिना पडशीत्यधिकशतरूपेण भागो प्रियते, तत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते, ततः छेद्यच्छेदकराश्योः पढ़ेनापवर्तना, जात उपरितनो | राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत् , लब्धमेकस्यां तिथौ चत्वार एकत्रिंशद्भागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्त एकत्रिंशदू भागहार इति, इह यलब्धं तान्यङ्गलानि क्षये वृद्धी वा ज्ञातव्यानि इत्युक्तं, तत्र कस्मिन्नयने कियत्प्रमाणं ॥१४॥ ध्रुवराशेरुपरि वृद्धी कस्मिन् वा अयने किंप्रमाणे ध्रुवराशेः क्षये इत्येतन्निरूपणार्थमाह-"दक्षिणबुही' इत्यादि, दक्षिणा|यने द्विपदात्-पदद्वयस्योपरि अङ्गुलानां वृद्धिर्शातव्या, उत्तरायणे चतुर्यः पादेभ्यः सकाशादङ्गलानां हानि, तत्र युग
अनुक्रम [१७]
माकड
~281~